Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ Jain Education " न च स्वदानपोषार्थमुक्तमेतदपेशलम् । हरिभद्रो ह्यदोऽभाणीद् यतः संनिपाक्षिकः ॥” — इति पथमरीरचन् । तदिदं प्रमाणविरहितमसंभवप्रायं च नाऽस्मद्बुद्ध्यादर्शे प्रतिफलति । प्रत्यषेधि च जिनदत्तसूरिभिरप्येतद् गणधरसार्धशतके । तथा च तत्रत्या गाथा " जं पर केई समनामभोलिआ भोऽलिआई जंपंति । चीया ( य ) वासिदिक्खिओ सिक्खिओ य गीयाण तं न मेयं ॥ ५७ ॥" सहस्रयोधिनौ हंस - परमहंसनामानौ हरिभद्रशिष्यावपि परामत्र चरित्रलेशे वीर - करुणात्मकस्य रसयुग्मस्य पुष्टिमादधाते । तौ हि सूरीणां भागिनेयौ दीक्षितशिष्यौ च । अन्यदा तौ गुरुषु निराकुर्वाणेष्वपि बौद्धमततर्कानधिगन्तुमनसौ कापि सौगतवसतावत्राजिषातामध्यगीषातां च कियतापि समयेन तन्मतरहस्यभूतान् सिद्धान्ततर्कान् । प्रकटितायां च तत्र कथमपि स्वव्याजवृत्तौ ततः प्रणश्यन्तौ पश्चादाप- १ - यं प्रति केचित् समनामभ्रमितां भो अलिकानि जल्पन्ति । चैत्यवासिदीक्षितः शिक्षितश्च जीतानां तन्न मतम् ॥ ५७ ॥” २- गणधर सार्धशतकबृहद्वृत्तौ तु "अन्नया तेण नियमइपगरिसनिजि असुरगुरुणा दिक्खिआ दुवे रायपुत्ता" - इत्यनेन हंस - परमहंसयो राजपुत्रत्वमभिहितम्, एतच्च तयोः सहस्रयोधित्वश्रवणेन तत्सांगव्यापादनाय तदनुरूपत्वेन कल्पितं चेत्तदाऽनावश्यकमेव । विप्रेष्वपि युद्धकलासं|भवेनेतिहासविघटिकायाः कल्पनाया निरर्थकत्वात् । ३ - इयं वसतिर्भोटदेशे आसीदिति कश्चित् । ४- अत्रत्यं विवरणलेशं प्रबन्धकोशे तत्कर्तारः - For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 584