Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan
View full book text
________________
OTHER WORKS :LXXIII
Brahma-Brahmottare kalpe Lantave ca tathā punaḥ | Kāpiṣthe sarvadevāḥ syuḥ Padmaleśyāḥ samantataḥ ||
Śukre
Sahasrare
capi
Anata dacyutanteṣu Mahasuklaikaleśyāḥ
ca
Saudharmeśānayoḥ
Jyotiṣkāṇā ca sapteva Dhanuṣim kathitam vapuḥ |
Tataḥ Paramam
Mahāś ukre Śatāre sarvasundare devānāṁ Padma-Śuklā hi sā punaḥ ||
Ā
devāḥ
Kayenaiva pravīcāram prakurvāṇā
aiśānānmatā
2
Sanatkumāra-Mahendradvaye Divyadevānganāsparśamātreṇāpi
Śuklaleś ya
syustato
4
saptahasto deho nigadyate 3
3 Ibid, p. 197.
Ibid, p. 197.
Jain Education International
Kāpiṣṭaparyante sukhamāyānti
A sahasraram
Devīnām saukhyamancanti devā
1 Siddhantasāra, Hiralal Jain, p. 198. Siddhantasāra, Hiralal Jain, p. 197.
sankliṣṭapariṇāmataḥ
Acyutanteṣu sarveṣu tadurdhva Devīņām divyarūpāṇām sukhinah
divaukasaḥ
1
yavadanuttaram ||'
manuṣyavat ||
devā bhavantyamo | sunivṛtāḥ ||
1
devīvilokanāt bahupuṇyamanoramāḥ ||
atyantamadhurasvaram
For Personal & Private Use Only
attataḥ divyāngadhāriṇaḥ ||
smaraṇā dapi sarvadeva
1 te ||+
www.jainelibrary.org
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202