Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 161
________________ 70 : DEVINDATTHAO Teña paramasankhejja tiriyam dīvā ya sāgarā ceva | Bahuyayaram uvarimayā, uddham tu sakappthūbhāī || 238 || Neraiya-Deva-Titthar karā ya Ohissa'bāhiră honti | Pāsanti savvao khalu, sesā deseņa pāsanti || 239 || Ohinnāņe visao eso me vaņņio samāseņam | Bāhallam uccattam vimāṇavannam puņo voccham || 240 || VEMĀŅIYADEVĀŅM VIMĀŅA-ĀVĀSA-PĀSĀYA VAYA-ŪSĀSASARĪRĀI VAŅŅAŅAM Sattā vīsami Joyaņasayāimi pudhavīņa? hoi bā hallami Sohammīsāņesum rayaņavicittā ya sā pudhvi || 241 || Tattha vimāņa bahuvihā pāsāyā ya maṇiveiyārammā || Veruliyathūbhiyāgā rayaņāmayadāmaʻlankārā || 242 || Keittha'siyavimāņā Añjanadhā ūsamā? sabhāveam || Addayaritthayavaņņā jatthā“vāsā suragaņāņam || 243 || Keio ya hariyavimāņā Meyagadhāusarisā sabhāveņam | Moraggīvasavaņņā jatthāvāsā suragaņāņam || 244 || °ņa tāņa bā°, Pra. Sā. || odhāusarisā sabhā', ham. Sā. 1 otthasavaņņā, Sā. | Keī hao, Sam. || } 4 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202