Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 179
________________ 88 : DEVINDATTHAO Siddha tti ya Buddha tti ya Pāragaya tti ya Paramparagaya tti | Ummukkakammakavayā ajarā amarā asangā ya || 305 ||| Nicchinnasavvadukkhā jāi-jarā-maraņa-bandhaņavimukkā | Sāsayamavvābāham anuhunti suham sayākālam || 306|| JIŅAVARĪŅAM IDDHĪ Suraganaiddhi samaggā savvaddhāpiņdiyā aṇantaguņā | Na pi pāve Jiņaddhim șantehim vi vaggavaggūhim || 307 || Bhavanavai Vāņamantara Joisavāsī Vimāņavā sī ya Savviddhīpariyāro? Arahante vandayā honti || 308 || Bhavaṇavai Vāṇamantara Joisavāsī Vimāņavāsī ya Isivāliyamaimahiyā karenti mahimam Jiņavarāṇam || 309 || Sāsayamavvābāham anuhuntī sāsayam Siddhā, Sam. Ham.|| Sāsayamavvābāham aṇuhavantī sayākālam, Pra. | Sāsayamavvābāham aṇuhavanti suham sayākālam, Sā. Avvābāham sokkham anuhuntī sāsayam Siddhā, Prajñpnāsūtre Verse 179. Here, the reading in the Prajñāpanāsūtra is flawless and faultless. The different versions in all the copies suffer from the faults of metre, repetition, etc. Therefore, those learned in scriptures and poetry know better. Sarvaśvāsau rddhibhūtaḥ parivāraḥ sarvarddhiparivāraḥ cakāraścā tra śeso drastavyaḥ, Sarvarddhi parivāraśca ityarthaḥ | Savviddīparivāro, Ham. | Savvidd, hīpariyariyā, Pra. Sā. || oyamayama', Pra. Ham. Sā. | Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202