SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 88 : DEVINDATTHAO Siddha tti ya Buddha tti ya Pāragaya tti ya Paramparagaya tti | Ummukkakammakavayā ajarā amarā asangā ya || 305 ||| Nicchinnasavvadukkhā jāi-jarā-maraņa-bandhaņavimukkā | Sāsayamavvābāham anuhunti suham sayākālam || 306|| JIŅAVARĪŅAM IDDHĪ Suraganaiddhi samaggā savvaddhāpiņdiyā aṇantaguņā | Na pi pāve Jiņaddhim șantehim vi vaggavaggūhim || 307 || Bhavanavai Vāņamantara Joisavāsī Vimāņavā sī ya Savviddhīpariyāro? Arahante vandayā honti || 308 || Bhavaṇavai Vāṇamantara Joisavāsī Vimāņavāsī ya Isivāliyamaimahiyā karenti mahimam Jiņavarāṇam || 309 || Sāsayamavvābāham anuhuntī sāsayam Siddhā, Sam. Ham.|| Sāsayamavvābāham aṇuhavantī sayākālam, Pra. | Sāsayamavvābāham aṇuhavanti suham sayākālam, Sā. Avvābāham sokkham anuhuntī sāsayam Siddhā, Prajñpnāsūtre Verse 179. Here, the reading in the Prajñāpanāsūtra is flawless and faultless. The different versions in all the copies suffer from the faults of metre, repetition, etc. Therefore, those learned in scriptures and poetry know better. Sarvaśvāsau rddhibhūtaḥ parivāraḥ sarvarddhiparivāraḥ cakāraścā tra śeso drastavyaḥ, Sarvarddhi parivāraśca ityarthaḥ | Savviddīparivāro, Ham. | Savvidd, hīpariyariyā, Pra. Sā. || oyamayama', Pra. Ham. Sā. | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy