Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 163
________________ 72 : DEVINDATTHAO Dīvasihasarisavaņņittha kei Jūsumaņa-sūrasarivannā || Hinguluyadhāuvaņņā! jatthāvāsā suragaņāņam || 245 || Koriņķadhāuvaņņaétthakei phullakaạiyārasarisavaņņā | Hāliddabheyavaņņa jatthāśvāsā suragaņāņam || 246 || Aviuttamalladāmā nimmalagatta 3 sugandhanīsāsā | Savve avasthiyavayā sayampabhā aṇimisa‘ccha || 247 ||| Bāvattarimi kalā pandiyā u devă havanti save vil BhavasanKamaņae tesim padivão hoi nāyavvo || 248 || Kallāņaphalavivāgā sacchandaviuvviyābharaṇadhārī | Ābharaṇa-vasaņarahiyā havanti sābhāviyasarīrā || 249 || 4 Vatulasarisavarūvā devā ekkammi țhiivisesammi | Paccaggahīṇamahiyās ogāhana' –vaņņapariņāmā? || 250 || Kiņhā Nīla Lohiya Halidda sukkila virāyanti | Pañcasae uvvidhā pāsāyā tesu kappesu || 251 || Tatthā“saņā bahuvihā, sayaņijjā ya maņibhattisayacitta | Viraiyavitthadadūsas rayaņāmayadāmaʻlankārā || 252 || Maragayadhau, Pu. ovaņņittha, Sā. 'lagāyā su', Pra. Sā.| Bahutula', Sam. Ham. I omahimā, Sā. / uggāhana', Pra. | Oparimāņā, Pra. Ham. Sā. | odabhūsā, Pra. Ham. Sā. || Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202