Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 111
________________ 20 : DEVINDATTHAO Pabhū annayaro Indo Janbuddīvam tu vāmahattheņami | Chattam jahā dharejjā ayattao Mandaram ghittum || 64 || Jambuddīvami kāūņa chattayam, Mandaram ca se dandam | Pabhū annayaro Indo, eso tesim balaviseso || 65 ||| Esā Bhavaṇavaīņam bhavanathiī vanniyā samāseņami | Suņa Vāṇamantarāṇam bhavanathiī āņupuvvīe || 66 || VĀNAMANTARĀNAM ATTHA BHEYĀ Pisāya Bhūyā Jakkhā ya Rakkhasā Kinnarā ya Kimpurusā | Mahoragā ya Gandhavvā atthavihā Vāṇamantariyā|| 67 || : Ete u samāseņam kahiyā bhe Vāṇamantarā devā Patteyam pi ya voccham solasam Inde mahiddhīe || 68 || VĀŅAMANTARĀNAM SOLASA INDĀ Kāle ya Mahākāle Surūva Padirūva Punnabhadde ya Amaravai Māṇibhdde Bhīme ya tahā Mahābhīme || 69 || Kinnara Kimpurise khalu Sappurise ceva taha Mahāpurise Aikāe Mahākāe Gīyaraí ceva Gīyajase || 70 || VĀŅAMANTARĀŅAM AVANTARABHEYĀ AȚTHA (Aņapannī Paņapannī Isivā iya Bhūyavāie ceva | Kandi ya Mahākandī Kohande ceva Payae ya || ] Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202