SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 20 : DEVINDATTHAO Pabhū annayaro Indo Janbuddīvam tu vāmahattheņami | Chattam jahā dharejjā ayattao Mandaram ghittum || 64 || Jambuddīvami kāūņa chattayam, Mandaram ca se dandam | Pabhū annayaro Indo, eso tesim balaviseso || 65 ||| Esā Bhavaṇavaīņam bhavanathiī vanniyā samāseņami | Suņa Vāṇamantarāṇam bhavanathiī āņupuvvīe || 66 || VĀNAMANTARĀNAM ATTHA BHEYĀ Pisāya Bhūyā Jakkhā ya Rakkhasā Kinnarā ya Kimpurusā | Mahoragā ya Gandhavvā atthavihā Vāṇamantariyā|| 67 || : Ete u samāseņam kahiyā bhe Vāṇamantarā devā Patteyam pi ya voccham solasam Inde mahiddhīe || 68 || VĀŅAMANTARĀNAM SOLASA INDĀ Kāle ya Mahākāle Surūva Padirūva Punnabhadde ya Amaravai Māṇibhdde Bhīme ya tahā Mahābhīme || 69 || Kinnara Kimpurise khalu Sappurise ceva taha Mahāpurise Aikāe Mahākāe Gīyaraí ceva Gīyajase || 70 || VĀŅAMANTARĀŅAM AVANTARABHEYĀ AȚTHA (Aņapannī Paņapannī Isivā iya Bhūyavāie ceva | Kandi ya Mahākandī Kohande ceva Payae ya || ] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy