Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 149
________________ 58 : DEVINDATTHAO DEVĀŅAM PAVIYĀRAŅĀ Bhavanavai–Vāṇamantara-Joisiyā hunti 'Kāyapaviyārā Kappavaīņa vi Sundari ! voccaham 'paviyāraṇavihī u || 199 || Sohammīsānesumica Suravarā honti Kāyapaviyārā || Sanankumāra-Māhindesu 'phāsapaviyārayā devā || 200 || Bambhe Lantayakappe ya suravarā honti · rūvapaviyārā | Mahasukka-Sahassāresu 'saddapaviyārayā devā || 201 ||| Āņaya-Pāņayakappe Ārana taha Accuesu kapammi | Devā maņapaviyārā parao paviyāraņā natthi || 202 || DEVĀŅAM GANDHO DIȚTHĪ YA Gosīsā‘guru-Keyapattās -Punnāga-Baulagandha ya || Campaya-Kuvalayagandhā tagarelasugandhagandhāya ||203|| • Esā ņami gandhavihī uvamāe vaņņiyā samāseņam | Ditthīe vi tiviha thira sukumārā ya phaseņam || 204 || Opariyāo, Sam. 1 °sāņesum su', except in the copy entitled Sam. rūyapariyāo, Sam. | °rā teņa vareņam apaviyārā, Ham.) orā teņa param tū apaviyārā, Pra.|| Opatte puo, Sam. 1 Eyā ņam, Ham. 1 * Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202