Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 153
________________ 62 : DEVINDATTHAO Padhamam vattavimāṇam, bīyam tamsam, taheva cauramsam | Egantaracauramsam, puņo vi vattam, puņo tamsam || 211 || Vaţtam vattassuvarim, tamsam tamsassa 'upparim hoi | Cauramse cauramsam, uddham tu vimāṇasedhīo || 212 || Olambayarajjūo2 savvavimāņāņa honti samiyāo || Uvarima-carimantão hetthillo jāva carimanto || 213 || KAPPAVAIVIMĀŅĀŅAŃ SARŪVAM Pagā raparikkhitta vattavaimā ņā havanti savve vi || Cauramsavimāņāņam cauddisim veiyā bhaniyā | 214 || Jatto vattavaimāņam Pagāro bodhavvo tatto tamsassa veiyā hoi avasesāņam tu pāsāņam || 215 || Je puņa vattavaimāņā egaduvārā havanti savve vi | Tinni ya tamsavimāņe, cattāri ya honti cauramse || 216 || BHAVAŅAVAI-VĀŅAMANTARA-JOISIYĀNAM BHAVAŅA-NAGARA-VIMĀŅASANKHĀ Satteva ya kodio havanti bāvattarim sayasahassā || Eso bhavaṇasamāso 3Bhomejjāņam suravarāṇam || 217 || I ? 3 uppare, Sam. / upparam, Pra. || Uvalambayara', Pra. | Bhomejja is the alias for the Bhavanapati gods. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202