SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 62 : DEVINDATTHAO Padhamam vattavimāṇam, bīyam tamsam, taheva cauramsam | Egantaracauramsam, puņo vi vattam, puņo tamsam || 211 || Vaţtam vattassuvarim, tamsam tamsassa 'upparim hoi | Cauramse cauramsam, uddham tu vimāṇasedhīo || 212 || Olambayarajjūo2 savvavimāņāņa honti samiyāo || Uvarima-carimantão hetthillo jāva carimanto || 213 || KAPPAVAIVIMĀŅĀŅAŃ SARŪVAM Pagā raparikkhitta vattavaimā ņā havanti savve vi || Cauramsavimāņāņam cauddisim veiyā bhaniyā | 214 || Jatto vattavaimāņam Pagāro bodhavvo tatto tamsassa veiyā hoi avasesāņam tu pāsāņam || 215 || Je puņa vattavaimāņā egaduvārā havanti savve vi | Tinni ya tamsavimāņe, cattāri ya honti cauramse || 216 || BHAVAŅAVAI-VĀŅAMANTARA-JOISIYĀNAM BHAVAŅA-NAGARA-VIMĀŅASANKHĀ Satteva ya kodio havanti bāvattarim sayasahassā || Eso bhavaṇasamāso 3Bhomejjāņam suravarāṇam || 217 || I ? 3 uppare, Sam. / upparam, Pra. || Uvalambayara', Pra. | Bhomejja is the alias for the Bhavanapati gods. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy