Book Title: Devindatthao Devendrastava
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 131
________________ 40 : DEVINDATTHAO JOISIYĀŅAM MANDALĀ TĀVAKHETTAM GAĪ YA Te 'Merumaņucarantī payā hiņā vattamaņdalā save | Anvatthiehim joehim Canda-Sūrā Gahagaņā ya || 136 || Nakkhatta-Tārayāņam avatthiyā maņdalā muạeyavvā | Te vi ya payāhiņāvattameva Merum aṇucaranti || 137 ||| Rayaņiyara-Diņayarāṇam uddhamahe eva sankamo natthi | Mandalasankamaņam puņa abbhintara bāhiram tiriyam || 138 || Rayaņiyara-Diņayarāņam Nakkhattāṇam ca Mahāgahāṇam ca | Cāraviseseña bhave suha-dukkhavihī maņussāņam || 139 || Tesim pavisantāņam tāvakkhettam tu vaddhae niyamā | Teņeva? kameņa puņo pariahāyai nikkhamintāṇam || 140 || Tesimi Kalmbuyāpupphasanthiyā honti tāvakhettamuhā | Anto ya sankulā bāhim vitthadā Canda-Sūrāņam || 141 || CANDASSA HĀŅĪ VADDHI YA Keņam vaddhai Cando? Pariaħņī vā vi keņa Candassa? || Kālo vā Jonhā vā keņa‘ņubhāveņa Candassa ? || 142 || Kiņham Rāhuvimāņam niccam Candeņa hoi avirahiyam | Caurangulamappattam hitthā Candassa tam cariyam || 143 || Merumāņusuttara payao, Pra. Sā. || 'va ya kkmeņam pario, Pra. Sā. | hāṇī keņa hoi candasya? Pra. Sā. | 3 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202