Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ પ્રસિદ્ધ વાદમાં વિજય મેળવી હતી. આચાર્ય શ્રી હેમચંદ્ર પણ વાદી દેવસૂરનું જ પડખું સેવેલું. વાદી દેવસૂરિ જેવા અસાધારણ વિદ્વાન શિષ્યના ગુરૂ હોઈ શ્રીમાન મુનિચંદ્રસૂરિ 'તર્ક-વિદ્યા આદિ ગુણેમાં તેમજ વાદલબ્ધિમાં સવિશેષ ગ્ય હેય તે સ્વાભાવિક છે. તેઓશ્રી ફક્ત એક સૈવીરનું જ પાણી પીતા તેથી તેઓનું વીરપાયી એવું બિરૂદ હતું. એટલું જ નહીં चतुर्युताशीतिमितान् यो जिगाय प्रवादिनः । वादी कुमुचन्द्रोऽपि जितो यैः सोऽपि लीलया ॥२॥ ते चामीबंभ अट्ठ ८ नव बुद्ध १७ भगव अट्ठारस ३५ जित्तय । सिव साल ५१ दह भट्ट ६१ मत्त गंधब्ध ६८ विजित्तय । जित्तदिगम्बर सत्त ७५ च्यारि खत्तिय ७९ दुइ जोइअ ८१ । इक धीवर ८२ इक भिल्ल ८३ भूमिपाडिअ इक भोइअ ८४ ।' ता कुमुदचंद इय जित्त सवि अणहिल्लपुरि जब आविओ। वडगच्छ तिलय पहू देवसूरि, कुमुदह मद उत्तारिओ॥१॥' इति मुद्रितोपदेशसप्ततौ पृष्ठ ३७ । १“इति सकलतार्किकवैयाकरणसैद्धान्तिकसहृदयकविचक्रचक्र वर्तिचारित्रचूडामणिसुगृहीतनामधेयश्वेताम्बराधिपश्रीमन्मु. निचन्द्रसूरिचरणसरसीरह..............................।" इति मुद्रितस्याद्वादरत्नाकरप्रथमपरिच्छेदप्रान्ते पृष्ठ १२७ । • " षट्तीपरितर्ककेलिरसिको यः शैववादीश्वरं . प्रज्ञाधाकृतवाक्पतिं नृपसभे जित्वोगहेत्वाशुगैः । प्रत्यक्षं विदुषां चकार विजयश्रीभाजनं शासनं . बन्योऽसौ मुनिचन्द्रसूरिसुगुरुः केषां न मेधाजुषाम् ।।७०॥" इति मुद्रितगुर्वावल्यां पृष्ठ-७ २ "नित्यं पपौ काञ्जिकमेकमम्भस्तत्याज सर्वा विकृतीश्च सम्यम्। जिगाय यो भावरिपूंच सोऽयं श्लाघ्यो न केषां मुनिचन्द्रसूरिः॥" इति क्रियारत्नसमुच्चयप्रशस्तौ पृष्ठ-३०४ ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 196