Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
પ્રોતા શિષ્ય પરિવાર આદિને વિચાર કરતાં એમ અટકળ થાય छ8-तमार्नु पय ५०-६० वर्षयी साधुन डा .तोશ્રી ભગવાન શ્રી મહાવીરસ્વામિની ૩૯ મી પાટે થએલા શ્રી સર્વદેવસૂરિથી ધુરંધર આઠ આચાર્યો થયા તેમાંથી ત્રીજા અને ૪૧ મી પાટે આચાર્ય થયા. - (૪) શ્રી મુનિચન્દ્રસૂરિ શ્રી વિનયચંદ્ર વાચકના શિષ્ય હતા. તેઓશ્રી નેમિચંદ્રસૂરિને હાથે આચાર્યપદ મેળવી તેમના
१ " तत्रोदियाय तमसामवसाय हेतु
निस्तारकधुतिधरो भुवनप्रकाशः। श्रीसर्वदेव इति साधुपतिनं यस्य
पादो नवार्क इव सनतमीनकेतुः ॥२॥ ततश्च श्रीयशोभद्रनेमिचन्द्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुङ्गचेष्टिताः ॥३॥"
इति उपदेशपदवृत्तिप्रशस्तौ। - २ " शिष्यस्तत्र बभूव सद्गुणनिधिः श्रीसर्वदेवप्रभोः
रूपश्रीरिति भूपदविरुदः श्रीदेवसूरिः ३८ प्रभुः । ... जज्ञेऽस्मान्महिमोदधिः पुनरपि श्रीसर्वदेवः ३९ गुरु
- स्तस्माद्दिगद्विरदोपमाः समभवन्नष्टौ च सूरीश्वराः ॥११॥ आयो यशोभद्रगुरुवितन्द्रः ४० सूरिद्वितीयः किल नेमिचन्द्रः ४० । ताभ्यामभूत् श्रीमुनिचन्द्रसूरिः ४१ स्यशेमुषीतर्जितनाकिसूरिः ॥६२॥
इति मुद्रितगुर्वावल्यां पृष्ठ-७ ॥ ३“ उक्तं च
गुरुबन्धुविनयचन्द्राध्यापक शिष्यं स नेमिचन्द्रगुरुः । .. यं गणनाथमकार्षीत् स जयति मुनिचन्द्रसूरिगुरुः ॥६॥"

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 196