Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ સ્વામિના પ્રશિષ્ય શ્રી ચંદ્રસૂરિ દ્વારા પ્રસિદ્ધ થયેલ ચંદ્રકુલમાં અનુક્રમે ૩૪મી પાટે શ્રી ઉધોતનસૂરિ થયા. તેમના હાથે વિકમની દશમી સદીમાં વડગચ્છ (વૃહદગ૭) ની સ્થાપના થઈ. આ ગચ્છમાં પ્રસ્તુત પ્રકરણની ટેકાના પ્રણેતા શ્રીમાન મુનિચંદ્રસરિ થયા. જેમની જાતિ જન્મભૂમિ ઉમરનું પ્રમાણ આદિ અનેક બાબતમાં કાંઈ માહિતી મળતી નથી. પણ તેમને સ્વર્ગવાસ વિક્રમ સંવત ૧૧૭૮માં થયાનું નિશ્ચિત પ્રમાણ મળે છે. તેમની વિદ્વત્તા १"श्रीवनसेना१५च ततो बब कुलानि चत्वारि सुविस्तृतानि । नागेन्द्रचान्द्रे अथ नैर्वृतं च वैधाधरं वादिजसूरिनामा ॥२॥ विचित्रशाखाकुलगच्छमूलं नैके बभूवुर्गुरवञ्च तेषु। । प्रणम्य तान् चन्द्रकुलेऽथ सूरीन् . . स्तवीमि कश्चित्क्रमतो गणेन्द्रान् ॥ २५॥ नखर्तुवर्षेऽथ ६२० जिनादिवं स श्रीवघ्रसेनोऽधिगतः श्रेयेऽस्तु । श्रीचन्द्रसूरिश्च १६ पदे तदीयेऽभवद्गुरुचन्द्रकुलस्य मूलम् ॥२६॥" . इति मुद्रितगुर्वाल्यां पृष्ट-३॥ २"उद्योतनः सूरि ३४ रवधहीन विद्यानदीविश्रमसिन्धुनाथः ॥४५॥ चतुर्नवत्याभ्यधिकैः शरच्छतैः श्रीविक्रमाकत्रिषभिः स सूरिराट् । पूर्वावनीतो विहरनथाऽऽगमयात्राकृते तस्य गिरेरुपत्यकाम् ॥५३॥ टेलीखेटकसीमसंस्थितवटस्याधः पृथोस्तत्र सः । ___प्राप्तः श्रेष्ठतम मुहूर्तमतुलं ज्ञात्वा तदाऽतिष्ठिपत् । सूरीन सौषकुलोदयाय भगवानष्टौ जगुस्त्वेककं केचिद् वृद्धगणोऽभवस्टगणाभिख्यस्तदादि ९९४ स्वयम्॥५४॥" इति मुद्रितगुर्वावल्यां पृष्ठ-५। ३ "अष्टहयेशमिते११७८ऽब्दे विक्रमकालाहिवं गतो भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि संघाय ॥७२॥" इति मुद्रितगुर्वावल्यां पृष्ठ-७॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 196