Book Title: Dashvaikalik Tatha Uttaradhyayan
Author(s): Harshchandra Maharaj
Publisher: Atmaram Mohanlal Sheth

View full book text
Previous | Next

Page 10
________________ दसवे श्रालियसुतं सत्ता अन्नत्थ सत्थपरिणएां । तेउ चित्तमन्तमक्खाया अरोगजीवा पुढेासत्ता अन्नत्थ सत्थपरिणपणं । वाउ चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्यपरिएणं । वसई चित्तमन्तमक्खाया अरोग जीवा पुढोसत्ता अन्नत्थ सत्यपरिणणं, तं जहा श्रग्गबीया, मूलबीया, पोरबीया, खन्धबीया, बीयरुहा, संमुच्छिमा, तणलया, वरणस्सइकाइया सवीया चित्तमन्तमखाया अणेगजीवा पुढेासत्ता अन्नत्थ सत्थपरिणां ॥ झयण ४ से जे पुप इमे अगे बहवे तसा पाणा तं जहा - अण्डया पोयया जराउया रसया संसेइमा संमुच्छिमा उब्भिया उववाइया; जेसिं केसिंचि पाणा अमिक्कन्तं पडिक्कन्तं संकुचियं पसारियं रूयं भतं तसियं पलाइयं आगइगइविन्नाया जे य कीडपयंगा जाय कुन्धुपिवीलिया सव्वे बेइं दिया सव्वे तेइंदिया सव्वे चउरिंदिया सव्वे पंचिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मरणुया सव्वे देवा सव्वे पाणा परमाहम्मिया । एसो खलु छट्टो जीवनिकाओ "तसकाउ" त्ति पवुश्चइ ॥ इच्चेसिं छराहं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारम्भन्ते वि अन्ने न 'समगुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेां वायाए कारणं न करेमि न कारवेमि करन्तं पि अन्नं न समरणुजाणामि तस्स भन्ते ! पडिक्कमामि निंदामि गरिहामि अप्पा वोसिरामि । पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं । सव्वं भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे श्रइवाएज्जा, नेवन्नेहिं पाणे अइवा१. समणुजाणिज्जा ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 256