Book Title: Dashvaikalik Tatha Uttaradhyayan
Author(s): Harshchandra Maharaj
Publisher: Atmaram Mohanlal Sheth
View full book text
________________
दसवेालियसुत्तं
यावज्जा, पाणे अइवायंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेरां वायाए कापणं न करेमि न कारवेमि करन्तं पि अन्नं न समरणुजाणामि, तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पा वोसिरामि । पढमे भन्ते ! महव्व उवट्टिश्रो मि सव्वा पारणा इवायाओ वेरमणं ||१||
अभयण ४
अहावरे दोच्चे भन्ते ! महव्वए मुसावायाओ वेरमणं । सव्वं भन्ते ! मुसावायं पच्चक्खामि, से कोहा वा लोहाचा भया वा नेव सयं मुसं वपज्जा, नेवन्नेहिं मुसं वायवेज्जा, मुसं वयन्ते वि श्रन्ने न समजाणामि जावज्जीवाए तिविद्धं तिविहेां मणेण वायाए काएां न करेमि न कारवेमि करन्तं पि अन्नं न समरणुजाणामि, तस्स भन्ते ! पडिक्कमामि निन्दामि गरिहामि अप्पारा वोसिरामि । दोच्चे भन्ते ! महत्व उवट्टियो मि, सव्वा मुसावायाओ वेरमणं ||२||
अहावरे तच्चे भन्ते ! महव्वर अदिन्नादाण । ओ वेरमणं । सव्वं भन्ते ! अदिन्नादाणं पच्चक्खामि से गामे वा नयरे वा रणे वा अपं वा बहुं वा अणुं वा धूले वा चित्तमन्तं वा चित्तमन्तं वा नेव सयं दिग्न गिरहेजा, नेवन्नेहिं अदिन्नं गिरह | वेजा, दिन गिरहन्ते वि अन्नेन समणुजाणामि जावजीवाए तिविहं तिवेहेां मणेां वाय। ए कापणं न करेमि न कारवेम करतं पिन्नं न समणुजाणामि, तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पारां वोसिरामि । तच्चे भन्ते ! महव्व उवडिओ मि, सव्वाओ अदिन्नादाणा वेरमणं ॥ ३॥
अहावरे चउत्थे भन्ते ! महव्वए मेहुणा वेरमणं । सव्वं भन्ते ! मेहुणं पच्चक्खामि से दिव्वं वा माणुस वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेवेज्जा, नेवन्नेहिं मेहुणं सेवावेजा

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 256