________________
दसवे श्रालियसुतं
सत्ता अन्नत्थ सत्थपरिणएां । तेउ चित्तमन्तमक्खाया अरोगजीवा पुढेासत्ता अन्नत्थ सत्थपरिणपणं । वाउ चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्यपरिएणं । वसई चित्तमन्तमक्खाया अरोग जीवा पुढोसत्ता अन्नत्थ सत्यपरिणणं, तं जहा श्रग्गबीया, मूलबीया, पोरबीया, खन्धबीया, बीयरुहा, संमुच्छिमा, तणलया, वरणस्सइकाइया सवीया चित्तमन्तमखाया अणेगजीवा पुढेासत्ता अन्नत्थ सत्थपरिणां ॥
झयण ४
से जे पुप इमे अगे बहवे तसा पाणा तं जहा - अण्डया पोयया जराउया रसया संसेइमा संमुच्छिमा उब्भिया उववाइया; जेसिं केसिंचि पाणा अमिक्कन्तं पडिक्कन्तं संकुचियं पसारियं रूयं भतं तसियं पलाइयं आगइगइविन्नाया जे य कीडपयंगा जाय कुन्धुपिवीलिया सव्वे बेइं दिया सव्वे तेइंदिया सव्वे चउरिंदिया सव्वे पंचिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मरणुया सव्वे देवा सव्वे पाणा परमाहम्मिया । एसो खलु छट्टो जीवनिकाओ "तसकाउ" त्ति पवुश्चइ ॥
इच्चेसिं छराहं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारम्भन्ते वि अन्ने न 'समगुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेां वायाए कारणं न करेमि न कारवेमि करन्तं पि अन्नं न समरणुजाणामि तस्स भन्ते ! पडिक्कमामि निंदामि गरिहामि अप्पा वोसिरामि ।
पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं । सव्वं भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे श्रइवाएज्जा, नेवन्नेहिं पाणे अइवा१. समणुजाणिज्जा ।