Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 260
________________ चतुर्विंशतिप्रबन्धे [२४ श्रीवस्तुपाल जनमुख्यं श्रावकं चाम्पलनामानं गृहे गत्वाऽऽललाप । वयं चैत्य'मर्बुदे' कारयामहे यदि पूजासान्निध्यं कुरुध्वे । चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनचिन्ता कृता । ततो मन्त्री 'आरासणं' गत्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निरका५ शयत् । तद्युग्यैरहकलै (?) श्वार्बुदोपत्यकमानीमयत् । अर्धक्रोशार्धक्रोशान्तरे हट्टानि मण्डापितानि । तत्र सर्व लभ्यते, पशूनां नराणां क्षुधादि कृच्छ्रं मा भूदिति । 'उम्बरिणी' पथेन प्रासादनिष्पत्तियोग्यं दल द्विगुणमुपारे गिरेः प्रवेशयामास । पुनस्तां पद्यां विषम चकार यथा परचऋप्रवेशो नो भवेत् । एवं सिद्धे पूर्वकर्मणि १० शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुङ्क्त । ऊदलाख्यं शाल उपरिस्थायिनमकरोत् । अर्थव्यये स्वैरितां च समादिशत् । एवं सूत्रं कृत्वा तेजःपालो 'धवलक्कक 'मागमत् । निष्पद्यते प्रासादः । श्रीमिबिम्बं कषोपमयं सज्जीकृतं विद्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरः पुरोऽर्थं गृह्णन्ति । कार्यकाले १५ पुनः पुनर्याचन्ते । तत ऊदलो मन्त्रितेजःपालाय लिखति देव ! इम्मा विनश्यन्ति । सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेजःपालेन कथापितम् - द्रम्मा विनष्टा इति किं बूषे ? । विनष्टा किं कुथिता: ? । न तावत् कुथिताः, किन्तु मनुष्याणामुपकृताः । उपकृताश्चेद् विनष्टाः कथं कथ्यन्ते ? | माता मे वन्ध्येति वाक्यवत् २४ परस्परं विरुद्धं ब्रूषे । तस्मात् तत्त्वमिदम् - सूत्रधाराणामिच्छाच्छेदो न कार्यः, देयमेवेति । ततो दत्ते ऊदलः । तावन्निष्पन्नं यावद् गर्भगृहं मध्ये श्री नेमिनाथविम्बं स्थापितम् । एतच्च कृतं श्री तेज:पालाय विज्ञप्तम् । तुष्टौ द्वौ मन्त्रिणौ । श्रीवस्तुपालादेशात् तेजः पालोऽनुपमया सहानल्पपरिच्छदो' ऽर्बुद' गिरिं प्राप्तः । प्रासादं २५. निष्पन्नप्रायं ददर्श तुतोष (च) । स्नात्वा सद्वस्त्रप्रावरणः सपत्नीको ग - निरवकाशयति' । २ ख - 'उबरणी०', घ- 'उम्बरणी० । ३ ग - 'आत्म शालकं ।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322