Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
चतुर्विशतिप्रबन्धे १८०)। श्रीधर्मघोषसूरिप्रणीतो मदीयानुवादेन सह मया
सम्पादितश्च । ९३, ८ हिंसा - ऽनृत- स्तेया - ऽब्रह्म - परिग्रहेभ्यः सर्वांशिकविरति
रूपाणि पञ्च महाव्रतानि । ९४, ७ मातुलिङ्गीविद्याया विस्तृतं स्वरूपं न ज्ञायते । ९९,११ दोगेन्दुकदेवमाश्रित्य प्रोक्तमुत्तराध्ययनसूत्रस्य श्रीभावविजय
विरचितायां टीकायाम्"दोगुन्दुकाश्च त्रायास्त्रिंशाः तथा च वृद्धाः त्रायस्त्रिंशा देवा
नित्यं भोगपरायणा दोगुन्दुका इति भण्यन्ते ।" १००, ८-९ चतुरङ्गचमूः = अश्व - गज - रथ - पदातिसम्हात्मिका सेना । १०८, २२ पौषधं तृतीय शिक्षाव्रतं समस्ति । अस्य स्वरूपं योगशास्त्रे
(प्र. ३) यथा"चतुष्पा चतुर्थादि-कुव्यापारनिषेधनम् ।
ब्रह्मचर्यक्रियास्नानादित्यागः 'पाषेध' व्रतम् ॥८५॥"
विशेषार्थिना वीक्ष्यतामेतस्य विवरणम् ।। १०९, ४ पुलाकलब्धिरष्टाविंशत्यां लब्धिघूत्तमा । एतल्लब्धिशाली
चक्रिसैन्यमपि चूर्णाकर्तुं समर्थः । क्षपकणेरुपशमश्रेणेश्व वर्णनजिज्ञासुभिः समक्ष्यितां तत्त्वार्थ( अ.९, सू. १८)टीका (पृ. २३४-२३५)। उपशमश्रेणेविवरणं वर्तते कम्पपयडी(क. ६, गा. ३३-६५)
नामके ग्रन्थे तट्टीकायां च । १०९,५ जिनकल्पस्य स्वरूपं वर्तते तत्वार्थ (अ. ९, सू. ९)टीकायां
(पृ. २२५-२२६)। १०९,५ परिहारविशुद्धयादिचरित्रस्वरूपं तत्वार्थ( अ. ९, सू. १८)
टीकायां( पृ.२३३-२३४) समस्ति । १०९,८ संस्थानषट्कस्य स्वरूपार्थिना दृश्यतां तत्वार्थ (अ. ८,सू.१२)
.. टीका( पृ. १५४)।

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322