Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 313
________________ झ-परिशिष्टम् ५८, ६ ( द्वासप्ततिकळानामुल्लेतो वर्तते समवायाने द्वासप्ततितमे सम२०७, १ वाये राजप्रश्नीये दृढप्रतिज्ञशिक्षाप्रकरणे च । सन्तुलनार्थ प्रेक्ष्यतां कामसूत्रम् । स्त्रीविषयकचतुष्षष्टिकला निर्देशोऽस्ति जम्बूद्वीपप्रज्ञतिवृत्तौ प्रमेयरत्नमञ्जूषाभिधायाम् । ५९, १३ त्रिधा = मनसा वचसा कर्मणा च । ५९, २४ निर्ग्रन्थशब्देन जैन मुनिर्ज्ञेयः । एतत्स्वरूपजिज्ञासुभिः प्रेक्ष्यतां तत्त्वार्थ(अ. ९, सू. ४८ ) टीका (२८२ - २८५) । ७०, १८ अर्हत् - सिद्ध- साधु- धर्मेति चत्वारि शरणानि । प्रेक्ष्यतां ९३1 तमे पृष्ठे प्रथमं पद्यम् | ७१, २३ सम्भाव्यतेऽसौ सूरि : 'धम्मविहि' प्रकरणप्रणेता । एतत्प्रकरणस्य प्रणयनकालादि त्वेवम्--- "धम्मविहिपगरणमिमं विसोहगं नाणदंसणगुणाणं । दसदिट्ठतेहि जुअं सम्मत्तं देउ सिवसौक्खं ॥ एकारस नवएहिं कतियपडिवइयाए निप्पन्नं पगरणं एयं ॥ X X X सम्मत्तं प्र. ६९५० नहमुहरुदंक (१११०) जुने काले सिरि विक्कमस्स बहु॑ते । पोसासियत आए लिहियमिणं सुक्कधारंमि ॥ " ७४,१६ चतुर्दश काव्यानि मदीयगूर्जरानुवादपूर्वकाणि मुद्रापितानि चतुर्विंशतिकायां (पृ.१८१ - १८५) । ७४, २० अक्षयवचना गुटिका किंस्वरूपेति न ज्ञायते । ७८,१८ वर्णस्वरपरावर्तनकारिणी गुटिका केति नावगम्यते । ८४, ६ प्राणातिपात - मृषावादा ऽदत्तादान- मैथुन - परिग्रह - कोध - मानमाया - लोभ - राग-द्वेष - कलहा -ऽभ्याख्यान - पैशुन्य-रक्ष्यारतिपरपरिवाद - मायामृषावाद - मिथ्यात्वशल्येति पापस्थाना-ष्टादशकम् । ८७,२० रैवतकतीर्थमहिमजिज्ञासुमिः प्रेक्ष्यतां 'श्रीभक्तामरपादपूर्तिरूपकाव्य सङ्ग्रह 'स्य प्रथमे विभागे श्रीगिरिनारकल्पः (पृ. ११५

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322