Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
शतत्रयं षष्टियुवं प्रपाणां
सरोवराणां हि शतद्वयं च। स्नानार्थकुम्भाक्षतपसूरि
सिंहासनानां न हि काऽपि सङ्ख्या ॥९॥ दत्ताश्चतुर्विंशतिवास्तुकुम्भा, हैमारविन्दोज्ज्वलजादराणाम् । वर्षाशनानां हि सहस्रमेकं, तपस्विनां बेदमिताः सहस्राः ॥१०॥ इत्थं कृतज्ञेन कृतः कुकर्म-मर्मप्रहाराय महोत्सवेन । धर्मव्ययो धर्मधुरन्धरेण, श्रीवस्तुपालन जिनप्रसादात् ॥११॥
ला
छ-परिशिष्टम् ।
॥ श्रीचतुर्विंशतिप्रबन्धगतपद्यानामकाराद्यनुक्रमः॥ -
का
अ
२३८
| अनादिरम्यक्त.
१९० अग्घायंति महुयरा ६६ | अनिःसरन्तीमपि
२३२ "अग्रे गीतं सरसकवयः
३ अनेकयोनिसम्पाताअच्छाच्छाभ्यधिका. १२९ अन्धा एवं धनान्धाः स्यु- २०८ अजित्वा सार्णवामुवी- २२६ अपूर्वेयं धनुर्विद्या अञ्च विसा परितप्पड़
| अमनवैराग्य. अछ विसा सुमरिजा १५/ अमुमकत यदाना
१७८ अणफूल्लिय फुल्ल
अंबं तंवच्छीए अदृष्टे दर्शनोत्कण्ठा
६३ अयसाभिओगसंदूअद्य मे फलवती
२३० ये मेक ! च्छेको भद्य मे सफला प्रीति
६७ | अर्थेन प्रथमं कृतार्थ. अधीता न कला काचित् . २२५ अईतलिजगन्द्यान् अध्यापितोऽसि पदवी. ७.) अवधारणशक्तयों तं
१-7 उपजातिः। अत्र धरणादीनामपि समावेशः क्रियते । ५ श्रीभर्तृहरि ते वैराग्यशतके (भो. ६६)।
२२

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322