SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ शतत्रयं षष्टियुवं प्रपाणां सरोवराणां हि शतद्वयं च। स्नानार्थकुम्भाक्षतपसूरि सिंहासनानां न हि काऽपि सङ्ख्या ॥९॥ दत्ताश्चतुर्विंशतिवास्तुकुम्भा, हैमारविन्दोज्ज्वलजादराणाम् । वर्षाशनानां हि सहस्रमेकं, तपस्विनां बेदमिताः सहस्राः ॥१०॥ इत्थं कृतज्ञेन कृतः कुकर्म-मर्मप्रहाराय महोत्सवेन । धर्मव्ययो धर्मधुरन्धरेण, श्रीवस्तुपालन जिनप्रसादात् ॥११॥ ला छ-परिशिष्टम् । ॥ श्रीचतुर्विंशतिप्रबन्धगतपद्यानामकाराद्यनुक्रमः॥ - का अ २३८ | अनादिरम्यक्त. १९० अग्घायंति महुयरा ६६ | अनिःसरन्तीमपि २३२ "अग्रे गीतं सरसकवयः ३ अनेकयोनिसम्पाताअच्छाच्छाभ्यधिका. १२९ अन्धा एवं धनान्धाः स्यु- २०८ अजित्वा सार्णवामुवी- २२६ अपूर्वेयं धनुर्विद्या अञ्च विसा परितप्पड़ | अमनवैराग्य. अछ विसा सुमरिजा १५/ अमुमकत यदाना १७८ अणफूल्लिय फुल्ल अंबं तंवच्छीए अदृष्टे दर्शनोत्कण्ठा ६३ अयसाभिओगसंदूअद्य मे फलवती २३० ये मेक ! च्छेको भद्य मे सफला प्रीति ६७ | अर्थेन प्रथमं कृतार्थ. अधीता न कला काचित् . २२५ अईतलिजगन्द्यान् अध्यापितोऽसि पदवी. ७.) अवधारणशक्तयों तं १-7 उपजातिः। अत्र धरणादीनामपि समावेशः क्रियते । ५ श्रीभर्तृहरि ते वैराग्यशतके (भो. ६६)। २२
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy