Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
२९४
चतुर्विंशतिप्रबन्धे
१२, ९ धरणेन्द्रः = नागकुमाराणामिन्द्रः । प्रेक्ष्यतां तत्वार्थ (अ. ४, सू. ७ )भाष्यं ( पृ. २७७ ) स्थानाङ्गसूत्रं वा ।
१३, १० चक्रेश्वरी विद्या । अस्या विस्तृतं स्वरूपं नाद्यावधि मे दृष्टिपथमागतम् ।
१३,१०
परकायप्रवेशविद्या स्वरूपं दरीदृश्यते योगशास्त्रे ( प्र. ५, श्लो. २६४ - २७२ ) तद्विवरणे च । परकायप्रवेशविधि१६१,१६ | वैधावधिरित्युच्यते ।
१२६, ४
ff
१४,५ आधाय विकल्प्य यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म " इति योगशास्त्र ( प्र. १, लो. ३८ ) विवरणे ।
१४, १४-१५ त्रैलोक्यजयिनी विद्या किस्वरूपेति न स्पष्टं ज्ञायते । १४,१५ द्वात्रिंशत् लक्षणानि कानीति जिज्ञासुभिर्दृश्यतां चतुर्विंशतिकाया मदीयं स्पष्टीकरणं (पृ. ५८-५९ ) ।
१४, १९
५३, ६
}
1
" पाठमात्र प्रसिद्धः पुरुषाधिष्टानो वा मन्त्रः" इति योगशास्त्र (प्र. १, श्लो. ३८ ) विवरणे । जैनमन्त्रेष्वतिप्राचीनः सूरिमन्त्रः । एतस्य जापो निर्जराफलकः । एतदधिकारिण आचार्याः सन्ति । एतस्य कल्पोऽपि वर्तते ।
१८, ३ मानालब्धिस्वरूपं वर्णितं श्रीजिनभद्रगणिक्षमाश्रमणसन्दृब्धविशेषावश्यक ( गा. ७९९-८०१ ) टीकायां मलधारिश्री हेमचन्द्रसूरिभिः ।
I
१९, १३ अनशनं तपोविशेषः । जिज्ञासुभिः प्रेक्ष्यतां तत्त्वार्थ (अ. ९. सू. १९ ) टीका ( पू. २३६ - २३७ )
=
२४, ८ " मन्त्रजपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या" इति योगशास्त्र (प्र. १, श्लो. ३८ ) विवरणे । पादलेपविद्या कथं सिध्यत इति न स्पष्टं ज्ञायते ।

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322