SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९४ चतुर्विंशतिप्रबन्धे १२, ९ धरणेन्द्रः = नागकुमाराणामिन्द्रः । प्रेक्ष्यतां तत्वार्थ (अ. ४, सू. ७ )भाष्यं ( पृ. २७७ ) स्थानाङ्गसूत्रं वा । १३, १० चक्रेश्वरी विद्या । अस्या विस्तृतं स्वरूपं नाद्यावधि मे दृष्टिपथमागतम् । १३,१० परकायप्रवेशविद्या स्वरूपं दरीदृश्यते योगशास्त्रे ( प्र. ५, श्लो. २६४ - २७२ ) तद्विवरणे च । परकायप्रवेशविधि१६१,१६ | वैधावधिरित्युच्यते । १२६, ४ ff १४,५ आधाय विकल्प्य यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म " इति योगशास्त्र ( प्र. १, लो. ३८ ) विवरणे । १४, १४-१५ त्रैलोक्यजयिनी विद्या किस्वरूपेति न स्पष्टं ज्ञायते । १४,१५ द्वात्रिंशत् लक्षणानि कानीति जिज्ञासुभिर्दृश्यतां चतुर्विंशतिकाया मदीयं स्पष्टीकरणं (पृ. ५८-५९ ) । १४, १९ ५३, ६ } 1 " पाठमात्र प्रसिद्धः पुरुषाधिष्टानो वा मन्त्रः" इति योगशास्त्र (प्र. १, श्लो. ३८ ) विवरणे । जैनमन्त्रेष्वतिप्राचीनः सूरिमन्त्रः । एतस्य जापो निर्जराफलकः । एतदधिकारिण आचार्याः सन्ति । एतस्य कल्पोऽपि वर्तते । १८, ३ मानालब्धिस्वरूपं वर्णितं श्रीजिनभद्रगणिक्षमाश्रमणसन्दृब्धविशेषावश्यक ( गा. ७९९-८०१ ) टीकायां मलधारिश्री हेमचन्द्रसूरिभिः । I १९, १३ अनशनं तपोविशेषः । जिज्ञासुभिः प्रेक्ष्यतां तत्त्वार्थ (अ. ९. सू. १९ ) टीका ( पू. २३६ - २३७ ) = २४, ८ " मन्त्रजपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या" इति योगशास्त्र (प्र. १, श्लो. ३८ ) विवरणे । पादलेपविद्या कथं सिध्यत इति न स्पष्टं ज्ञायते ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy