SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ स-परिशिष्टम् २९५ २७, १३ 1 हेमसिद्धिविधाऽवतारिता पउमाभ वासुपूज्जेति गाथायामपि । ३४, १३ । एतजिज्ञासुभिर्विलोक्यतामनेकार्थरलमञ्जूषा नाम म१६८,२५) दीयाऽऽवृत्तिः । २९,१४-१५ ईशानेन्द्रसामायिकविषयस्वरूपार्थिना विलोक्यतां तत्त्वार्थ (अ. ४, सू. ४, ६)टीका । ३०,१४ । नमो अरिहंताणमित्यादि नमस्कारसूत्रम् । एतदर्थ विलोक्य८४, ६ ) तामनेकार्थरत्नमञ्जूषा । अर्हत-सिद्धा-ऽऽचार्यो-पाध्याय साध्विति पश्च परमेष्ठिनः । ३३, १२ दिवाकरसञ्ज्ञा पश्चवस्तुनामके ग्रन्थे (गा. १०४८) दृश्यते । ३४, १३ सर्षपविद्याया विशिष्टं स्वरूपं न कुत्रापि मे दृष्टिपथमागतम् । ३७, ७ अर्धमागधी भाषामाश्रित्य न्या. व्या.तीर्थपं. हरगोविन्ददास प्रणीतः 'पाइअ-सह-महण्णव'नाम्नः कोशस्योपोद्घातो (पृ. १६-३१) द्रष्टव्यः ३७, १० पाराश्चिकं दशमं प्रायश्चितं समस्ति । प्रायश्चित्तदशकस्य स्वरूपं वर्णितं जीतकल्पे (गा. ९४-१०२)तत्त्वार्थ(अ. ९, सू. २२) च टीकायां (पृ. २५३)।। ३८, १ पार्श्वनाथद्वात्रिंशिका न मे नयनगोचरतां गता । ३८, १५ नलिनीगुल्मविमानमष्टमदेवस्थान इति निर्देशः समवायाने समस्ति । ३८, २३ सामायिकं नाम प्रथमं शिक्षाव्रतम् । एतदुद्दिश्य प्रोक्तं योग शास्त्रे (प्र. ३)"त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः 'सामायिक' व्रतम् ॥८२॥" विशेषार्थिनाऽवलोक्यतामेतस्य विवरणम् । ३८,२३,२४ । आवश्यकचूर्णी श्रीहेमचन्द्रसूरिकृते च परिशिष्टपर्वणि (स. ११, श्लो. १५१-१७१) श्रीअवन्तीसुकुमालस्य मृत्यु: 'कन्थारिकाकुडङ्गे जातः, तत्र तस्य पुत्रेण महाकालाभिधं जिनभवनं श्रीपार्श्वप्रतिमापरिष्कृतं
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy