Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
चतुर्विशतिमबन्ध
ग-परिशिष्टम् । ॥ उक्सग्गहरं स्तोत्रम् ॥
Co उवसग्गहरंपासं, पासं वंदामि कम्मघणमुक्कं । विसहरविसनिन्नासं मंगलकल्लाणआवासं ॥ १ ॥ [ उपसर्गहरपावं, पार्श्व वन्दे कर्मधनमुक्तम् । विषधरविषनिर्णाशं मङ्गलकल्याणावासम् ॥ १ ॥ विसहरफुलिंगमंतं, कंठे धारेइ जो सपा मणुओ । तस्स गहरोगमारी-दुहजरा जंति उवसामं ॥ २ ॥ [ विषहरस्फुलिङ्गमन्त्रं कण्ठे धारयति यः सदा मनुजः । तस्य ग्रहरोगमारिदुष्टज्वरा यान्त्युपशमम् ॥ २ ॥ ] चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नरतिरिएन वि जीवा, पावंति न दुक्खदोगच्चं ॥ ३ ॥ [तिष्ठतु दूरे मन्त्रस्तव प्रणामोऽपि बहुफलो भवति । भरतिर्यक्ष्वपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ ३ ॥ ] तुह संमत्ते लद्धे, चिंतामणिकप्पपायवन्भहिए। पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥ ४ ॥ [ तव सम्यक्त्वे लब्धे, चिन्तामणिकल्पपादपाभ्यधिके । प्राप्नुवन्त्यविघ्नेन जीवा अजरामरं स्थानम् ॥ ४॥ इअ संथुओ महायस!, भत्तिभरनिन्भरण हियएण । ता देव ! दिज बोहिं, भवे भवे पासजिणचंद ! ॥५॥ [इति संस्तुतो महायशो, भक्तिभरनिर्भरण हृदयेन ।
तद् देव ! देहि बोधिं भवे भये पाजिनचन्द्र ! ॥ ५॥ १ दृश्यतां सप्तमं पृष्ठम् । २ इदं स्तोत्रमनामतश्रीपार्श्वनाथसनिधिमिः श्रीपार्श्व. यक्ष-पद्मावती-धरणेन्द्ररधिष्ठितमतस्तत्पशानुसारिण्यपि व्याख्या वर्तते । एत. जिज्ञासुभिरवलोक्यतामस्य श्रीजिनप्रभसूरिकता वृतियां मया सम्पादिता श्रीदेवचमबालभाइबैनपुस्तकोद्वारमन्यमालायो 'सप्तस्मरणानि' इति प्रचाके प्रन्चे प्रसिध्यमानेऽस्ति।

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322