Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
-NORT
उत्पपात ! तद्वियोगाद्वीरमत्या नयनेऽश्रुपूर्णे घस्वतुः । पश्चाप्छनैः शनैः सन्ध्या जादा स वीरसेनो राजा सपरिवारो नगरमाययो, वीरमती स्वहम्मे जगाम । अल्पकालेनैव सा चैत्रीपूर्णिमा समुपस्थिता । स्मृतशुकनपना वीरमती कथमपि दिवस व्यतीत्य समागतापां राबावन्यवर्ष कृत्वा, हम्यं दास्यै समयकाकिन्येव ततश्चचाल । यद्यपि साऽजज्ञासीत्तथापि स्वार्थवशेन पुरुषोचितकार्यकरणातस्याः साहसस्य वीरलस्य चावश्यकताऽऽसीस । लोके खलु स्वार्थोऽपूर्वः पदार्थोऽस्ति, यस्य सिद्धयर्थ मनसा वाचा कायेन च प्राणिनश्चेष्टन्ते । परं सिद्ध्यसिद्धी तु दैवाधीने भक्तः ।
यतः-उद्यम कुर्वतां पुंसां, भाग्यं सर्वत्र कारणम् । समुद्रमयनालेभे, दरिलक्ष्मी हरो विषम् ॥ २२॥ तथापि सत्पुरुषाः स्वोधोगाम स्खलन्ति । . ___यदुक्तम्-उद्योगिन पुरुषसिंहभूति लक्ष्मी-वन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्प कुरु पौरुषमात्मशक्त्या, यस्ने कृते यदि न सिद्धयति कोन दोषः ॥२३॥ ६ वीरमती खेका राश्यासीत्तया कदाचिदप्येकाकिन्या हाताहिः पादौ न निहिती, तथापि निर्भीकतया नगरादहिनि:सुत्य तस्योद्यानस्याभिमुखं सा चचाल, यच्छुकोऽदर्शयत् । माकाशे निमलचन्द्रो हसभिवाऽऽसीत् ममी लताकाशेषु पन्द्रिका रममाणेवासीत्, परितो मनोरम सर्व दृवर्ष दृश्यते स्म, सत्स्वप्येतेषु मनोवस्तुषु राश्या मनो नासक्तम् । सा त्वरया स्वमार्ग निशेिष | कुर्वती, शीघ्रमेव दुरात्तचैत्यं ददर्श । शिखरस्थस्वर्णकलशेन वायुकम्पितवैजयन्त्या च तदवगन्तुं कालो नालगत् । तत्र गच्छन्त्येव । वीरमती प्रथम श्रीऋषभप्रमोर्दर्शनं कृत्वा, स्वाविनयक्षमापणार्थ प्रार्थितवती, चानन्तरं गुलेन तूष्णी सा तत्रैव तस्थौ ।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 236