________________
-NORT
उत्पपात ! तद्वियोगाद्वीरमत्या नयनेऽश्रुपूर्णे घस्वतुः । पश्चाप्छनैः शनैः सन्ध्या जादा स वीरसेनो राजा सपरिवारो नगरमाययो, वीरमती स्वहम्मे जगाम । अल्पकालेनैव सा चैत्रीपूर्णिमा समुपस्थिता । स्मृतशुकनपना वीरमती कथमपि दिवस व्यतीत्य समागतापां राबावन्यवर्ष कृत्वा, हम्यं दास्यै समयकाकिन्येव ततश्चचाल । यद्यपि साऽजज्ञासीत्तथापि स्वार्थवशेन पुरुषोचितकार्यकरणातस्याः साहसस्य वीरलस्य चावश्यकताऽऽसीस । लोके खलु स्वार्थोऽपूर्वः पदार्थोऽस्ति, यस्य सिद्धयर्थ मनसा वाचा कायेन च प्राणिनश्चेष्टन्ते । परं सिद्ध्यसिद्धी तु दैवाधीने भक्तः ।
यतः-उद्यम कुर्वतां पुंसां, भाग्यं सर्वत्र कारणम् । समुद्रमयनालेभे, दरिलक्ष्मी हरो विषम् ॥ २२॥ तथापि सत्पुरुषाः स्वोधोगाम स्खलन्ति । . ___यदुक्तम्-उद्योगिन पुरुषसिंहभूति लक्ष्मी-वन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्प कुरु पौरुषमात्मशक्त्या, यस्ने कृते यदि न सिद्धयति कोन दोषः ॥२३॥ ६ वीरमती खेका राश्यासीत्तया कदाचिदप्येकाकिन्या हाताहिः पादौ न निहिती, तथापि निर्भीकतया नगरादहिनि:सुत्य तस्योद्यानस्याभिमुखं सा चचाल, यच्छुकोऽदर्शयत् । माकाशे निमलचन्द्रो हसभिवाऽऽसीत् ममी लताकाशेषु पन्द्रिका रममाणेवासीत्, परितो मनोरम सर्व दृवर्ष दृश्यते स्म, सत्स्वप्येतेषु मनोवस्तुषु राश्या मनो नासक्तम् । सा त्वरया स्वमार्ग निशेिष | कुर्वती, शीघ्रमेव दुरात्तचैत्यं ददर्श । शिखरस्थस्वर्णकलशेन वायुकम्पितवैजयन्त्या च तदवगन्तुं कालो नालगत् । तत्र गच्छन्त्येव । वीरमती प्रथम श्रीऋषभप्रमोर्दर्शनं कृत्वा, स्वाविनयक्षमापणार्थ प्रार्थितवती, चानन्तरं गुलेन तूष्णी सा तत्रैव तस्थौ ।