________________
शुकोक्तं श्रुत्वा प्रसन्नीभूय निजमान्तरिकं दुःखं वीरमती निवेदयिष्यन्त्युवाच-अये प्रातः शुक ! यदि मन्त्रयन्त्रौषधयस्तवं I ज्ञाताः स्युस्ताहि मां फथय, येनाई पुत्रमुखं द्रष्टुं शक्नुयाम् । यदि तव विद्यास्मिन संकटे नोपयोग यास्यति तर्हि कदागमिष्यति ?
अतोऽधिकतर निवेदनमनुचित मिति स्वम्मे दुःख दूरीकुर्याश्चेदद्यप्रभृति त्वां प्रात्सम मंस्थे । नवलक्षमूल्यक हार से परिधापयि
प्यामि, पुनरुत्तम भोजनं वादयिष्यामि, तबोपकारश्च स्वीकरिष्यामि । शरणागताहै ते निष्कपटभावेन सर्व वृत्तं निवेदितवती - है तोऽधुना त्वं केनापि प्रकारेण पुत्रमेकं दवा सनाथ मे जीवनं कुरु। श्रुत्वैतत्सर्वं वृत्तान्त शुकोऽकथयत्-देवि ! दुःखिनी भा भः ।।
का मे शक्तिर्ययाहं विचिक शक्नुयां परमीश्वरः सर्वसितं पूरीय यावे । केवलमहन्तूपाय पीयेष्यामि, पुनरद्यारभ्य त्वयि | स्वसवदाचरिष्यामि । स्वत्कृते बन्धुत्येन यथाशक्ति चेष्टिप्येऽतस्त्वं दुःखचिन्तां विहाय शाति धेहि ।
यदुक्तम्-स बन्धुर्यो विपनाना-मापदुद्धरणक्षमः | न तु भीतिपरित्राण-वस्तूपालम्भपंडितः ।। २१॥
शुकोक्तवचनेन वीरमत्याश्वेतः किलिच्छान्तिमाप, शुकः स्तोकं विरग्य पुना राज्ञीमुवाच-देवि! साम्प्रतमहमेकमुपायं दर्शयामि | तच्छृणु-अस्यारण्यस्योत्तरे भागे एकस्मिन्नुद्याने श्रीऋषभदेवस्वामिनचैत्यमस्ति। तत्र चैत्रपूर्णिमादिने नृत्यसामग्री गृहीत्वा बढ्योऽप्सरसो महोत्सवं कर्तुमागच्छन्ति । तासु या प्रधाना सा नीलवस्त्रभूषणादिकं परिधत्ते, यदि तस्यास्तद्वस्र केनाप्युपायेन फरस्थं स्यात्तदा तब कार्य सेत्स्यति । कथमयं जानातीति कदाचित्ते संदेहो मधेत ? तर्हि गतवर्षेऽहन्तेन विद्याधरेण सह तत्रागत आसमतोऽहं सर्व जानामि तद्विद्धि । अस्मिन् वर्षे चैत्रपूर्णिमायो त्वयकाकिन्यैव तत्रावय गन्तव्यं, कथमपि स्वकार्य साधनीयम् । एवमुक्त्वा शुफस्तत