________________
m
।
यतः-- अर्थाऽसुराणांत महास बन्धुः, शुभाऽऽतुराणां न वपुर्न तेजः।
कामाऽऽतुराणां न भयं न लजा, चिन्तातुराणां न सुखं न निद्रा ।। २० ।। __तदानेको वार्ता श्रावयित्वा कुपयारको न्यवारयत् । शुक एव । नलदमयन्त्योर्मिलनमपि हंसस्यैव कृपयाऽभूत् । अस्म्यहं पक्षी | तेन किमभूत् ? योकमप्यक्षरं पठामि, तथापि तत्कदापि नैव विस्मरामि | मनुष्यास्तु शास्त्राण्यधीत्यापि तेषां सारं न गृहन्ति । ।
शास्त्रकारणास्मभ्यमपि तदेव पदं दत्तं यच्च मानवेभ्यो न वयं केभ्योऽपि न्यूना इति तत्तात्पर्यम् । केवलं न्यायार्थमेव मया स्वजाति* प्रशंसा कृता । विश्वसनीय त्वया यमाई किश्चिन्मिध्वा प्रवीमि । चातुर्यगर्मितं शुकस्यैतद्वचनं श्रुत्वा वीरमती परमानन्दं प्राप्य | जगाद-त्वमसीव साधुश्चतुरश्च संलक्ष्यसे तव वचनञ्च परं मधुरमस्ति । स्वञ्च सच्चरित्रः प्रतिभासि, अवश्यं तेऽहं स्वदुःखं कथयिष्यामि। परमेतत्पूर्व कथय त्वयेय शिक्षा कुत्र कस्माच प्राप्ता ?
शुकोऽयदत-एको विद्याधरो मां स्वर्णपञ्जरे निगृह्य स्वपार्श्वे यत्नेन रक्षितवानासीत् | एकदा स मां सपञ्जरं गृहीत्वा साधुचन्दनार्थ गतस्तत्र मुनिकन्दनया सर्वे में पापं नाश । मुनेरूपदेशो मे प्रियतरोऽलगत्सो मां पञ्जरे रुद्धं दृष्ट्वा तियग्बन्धन-18 जन्यं पापं व्यवायत् । विद्याघरश्च मुनेरुपदेशं श्रुत्वा मां पन्धनमुक्तं चकार, मुनिराजेनाप्येवं मे पहपकृतम् । तदारभ्यैवाह स्वतन्त्रतया विचरामि तथाथाइमस्यामेव दिशि निःसृतः, सुन्दरश्वेमं वृक्षं दृष्ट्वोपाविश, तदनन्तरं यदभूत्तदरगच्छस्येव।। अतःपरं त्वं स्वदुःखकारणमावेदय, तुभ्यं मृषा सान्त्वनां नाई ददामि, यावत्साध्यमह ने दुःखमवश्यं निवारयिष्यामि ।