________________
क्षणान्तरेणेवाप्सरोगणस्तत्रागस्योपस्थितो बभूव | आदाबादीश्वरं प्रभु नमस्कृत्य केशरचन्दनाधुसमद्रव्येवाञ्छितप्रदं तमानर्थ ।। | यतः-स्वर्गस्तस्य गृहाङ्गणं सहधरी साम्राज्यलक्ष्मी शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि।
संसारः सुतरः शिवं करतलको लुठत्यक्षसा, यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥२४॥
ततो भावपूजामारेभे-नानाजातीयकं वाचं सजीकृत्य तेषां स्वरं परस्परं संगमय्य, सुसब्बितेषु सर्वेषु गानवायनृत्यादिकं सर्वे | 2 क्रमशः स्वां वांकला प्रकटीचकार । तत्रैव पहुकालपर्यन्तं नृत्यादिकं बभूव तथा परसां कोकिलालापिनीनां कलरवेण मन्दिरं गुजित।।3
प्रान्ते श्रान्त्या ताः सर्वास्ततो बहिर्जग्मुः। मन्दिरादारादेवैका पुष्करिणी वर्तसे स्म, तत्र स्नानाय सर्वासां विचारोऽभूत । पुनः सर्वाः र स्वकं स्वकं वस्त्रे मुक्ता पुष्करिणी विविशुः । इतश्च वीरमती कालमपेक्षमाणा तत्रोपविष्टाऽऽसीदेव, अतःपरं समयं सा कथं लन्धु शक्नुयात् ! किश्चिद् व्यवहितेप्सरोगणे सा शुकादेशानुसारेण प्रधानाप्सासो नीलं वस्त्रमुत्थाप्य पुनर्जिनमन्दिरं गुमेनाध्यामांचके, अस्मिमवसरे मन्दिरस्य द्वारमपि सागेलं पिहित पकार | साम्प्रतमनापासेन स्वकार्यसिद्धिं विभाव्य सा परां मुदमाप । अप्सरसश्च निश्चिन्ततया पुष्करिण्यां चिर स्नानादिजलक्रीडां कृत्वा ततो निरीयुः सर्वाः स्त्रं स्त्र वस्त्रं च परिदधुः । किन्तु प्रधानाप्परसः वस्त्रमनवाप्य रुष्टाः सत्यः सर्वाः सखीः प्रति-निर्भसयन्त्यो जगदुः? असमये कपा हास्यं कृतं ने हास्यं मे रोचते, शीघ्रमेव देहि, नोदन्तेऽस्य फलमनि मवेदिति स्वामिन्या वचनं निशम्य कम्पमानाः सर्वा इतस्ततोऽन्वेषयन्त्यो बसमनाप्य हताशाः | प्रोचुा-देवि ! सपथं कथयामो नैतासु कयापि भवावलं गृहीत, भवती स्वामिनी स्वामिन्या सइ हास्यं वयं कथं कुर्याम ? 81 पुनरिस्थं हास्यन्तु सर्वथानुचितमेवेत्यस्मासु संदेहं मा कपाः । परन्तु पश्य-अस्माकं स्नानसमये मन्दिरस्य द्वारमुवादितमासी
Check