________________
:
दान पिहितमस्ति ततः संभावयामो यद्वस्त्रं गृहीत्वा कश्चिन् मन्दिराभ्यन्तरे छभो भवेत् । सखीनां वचनमाकर्ण्य स्वामिन्यासस्तत्राष्टभभूत, शीघ्रमेव तत्र धावन्ती का चिन्मन्दिरकपाटं ताडयन्ती यदा प्रत्युत्तरं न लेभे सदा प्रधाना स्वयमेव तत्र गत्वाऽगादीत - मन्दिरे कोऽस्ति ? पहिर्निर्गच्छ, रात्रिशेषोऽयूद्दरं गन्तव्यमस्ति पुनश्च देववस्त्रं मनुष्योपयोगं नायाति, अधुना मम व मिलिष्यति चेच्या दत्तं दानमई मंस्ये । अस में विलम्बं मा कुरु यदि ते किञ्चित्कार्यं भवेत्तदप्यरं करिष्यामि । मवचने विश्वास कुरु, मन्दिराभ्यन्तरे यः कश्चित् पुरुषः स्त्री या भवेद् बहिरागच्छ, मद्वस्त्रं गृहीतं चेद्देहि । प्रधानाया वचनमाकर्ण्य वीरमती झटिति मन्दिरद्वारमुद्घाट्य वहिराजगाम तां दृष्ट्वाप्सरस आश्रमीयुः । वीरमत्युवाच भगवति । भववस्त्रं दातुं तत्परा किन्त पूर्व मम कार्यं कुरु । साऽवदत्साधु साधु, किमिध्यसीति कथय ? वीरस्ती जगाह मम सपत्न्याश्चन्द्रकुमारनामा पुत्रोऽस्ति किन्तु ममोरस शून्यमस्ति शुकवचनादहमत्रागताऽस्मि, मचैव भवत्या वस्त्रं नीतं ममागः क्षमस्व, पुत्रमेकवावश्यं मे देहि, पुत्रं बिना मे जीवनं भारायते । एतन्मात्रमेव मेऽभिलायः, वीरमत्याथैतां याचनां श्रुत्वाऽप्सरा विचारमग्ना बभूव । साऽवधिज्ञानेन विचायवाच हे वीरमति ! तब भाग्ये पुत्रयोगो न वर्तते ।
कथितमपि महतां स्थानसङ्गेऽपि फलं भाग्यानुमानतः । ईश्वरकण्ठलग्नोऽपि, वासुकिर्मारुताशनः ।। २५ ।।
तस्मा पुत्रदानेऽसमर्था परन्वहमाकाशगामिनीं शत्रुबलहारिणीं विविधकार्यकारिणीं जलतारिण्यादिवियां ददामि सिद्धायामेतस्य राजा प्रजाश्वन्द्रकुमारथ तव वशे स्थास्यन्ति । किन्तु तस्मै दुःखं न देयं, सपत्नीजोऽयमिति विचारस्त्वया स्याज्यस्ततस्ते कल्याणं भूयात् । श्रुत्वैतद् वीरमती परमं तुतोष ततो विद्याग्रहणानन्तरं वस्त्रं ददौ। अप्सरसां कार्य सम्पन्नमासीदेव, अवस्ता