________________
CA
नृत्यसामग्रीमादाय शीघ्रं ततश्चेलुः । वीरमत्यपि पभप्रभु नत्वा स्वइयं प्रत्याययौ नृपादयः केऽप्येतद् वृत्तं नाऽजानन् । द्वितीयदिनादेव वीरमती विद्यासाधनं प्रारेमे । कतिचिदिनैः सिद्धायों विद्यायां सा सकलं दुःखजालं विस्मृत्यानन्देन दिनानि व्यतीयाय ।
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य तृतीयपरिच्छेदे, चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम्-~विधाप्राप्तिकारणादुन्मत्ता निर्भया वीरमती लब्धपक्षः सर्प इव, प्राशास्त्रः सिंह इव, स्वभावका सातीव भीषणा बभूव । यता-ज्ञानं मददर्पहरं, माद्यप्ति यरतेन तस्य को वैद्यः। अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ?|२३||
मन्त्रादिप्रयोगेण स्वपतिमन्यानपि वशीचकार सर्वत्र तमामख्यातिश्च जो । इतश्चन्द्रकुमारोऽपि शैशवमतिक्रम्य, योक्ने पदं | न्यषात् । विवाहयोग्य सं दृष्ट्वा राझो गुणेश्वरस्य गुणावलीनाम्न्या पुञ्या सह पित्रा परिणिन्ये । मणिकाञ्चनयोः संयोग इव है स्वानुरूपा पत्नीं प्राप्य चन्द्रकुमारः सुखेन कालमतिबाहयति स्म । अप्सरसः कथनानुसारेण तस्मिन्प्रेमपरायणा वीरमती कदा-12 चित्स्वमातृतोऽप्यधिक प्रेम प्रकटीचकार । अन्यदा चन्द्रावत्या सहोपविष्टस्य वीरसेनस्य चिकुरे सुगन्धितैलाभ्यंगं कुर्वती चन्द्रावती || पलितमेकं बालं दृष्ट्वा दिवा कुमुदिनीच म्लानमुखी बभूव । विषादकालिम्ना व्यासमुखी सा पतिमुवाच स्वामिन् ! पराजिताखिल-. शत्रुर्भवान कस्मा अपि स्वनिकटे स्थातुमबकाशं नादात, परं भवताऽप्यनिराक्रियमाणोऽयं धुतो निर्भयः साहसिकश्चास्तीति | निशम्य परिवोऽवलोकयन् राजा कमप्यदृष्ट्वा रुष्टः समभाषत-कश्चैतादृशो य आवां विनान्तःपुरप्रवेशसाहसमकरोत् १। अस्यापराघस्य कृते तं पूर्ण दंड दास्यामि । राज्युवाच नाथ ! क्रोधं जहीहि, अत्राष्टमपि प्रवेष्टुं न केऽपि समर्थाः सन्ति किं हैं। पुनः पादप्रक्षेपणे ? किन्तु श्रीमतः शिरोबालं पलितमहन्द्राक्षं तदेव जरादूतस्तस्यैव संकेतो मया कुतः। श्रुत्वैवं राज्ञः क्रोधः शशाम, IP
SARKARIES