Book Title: Chandonushasan
Author(s): Hemchandracharya, H D Velankar
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 207
________________ चतुर्थोऽध्यायः। १४३ कवलिअचिरपरूढमाणंसिणिमाणिों, फुल्लवल्लिकुसुमंतरगलिअपराइअं ॥ २७.१ ॥ अन्ये तु प्रथमचतुर्थयोः पादयोर्यमैनेऽन्तरगलितकमाहुः । यथा "पत्तलच्छि सुहयं जणमोहपयासयं, गलिअनिद्दइंदीवरपत्तसहोअरं । सहइ तुज्झ एअं तं लोअणजुअलयं, पत्तलच्छि सुहयंजणेमोहपयासयं ॥ २७.२ ॥ पौ चौ पो वेः॥२८॥ द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रौ एकः पञ्चमात्रश्चेद् यमितेह्रौ वर्गलितकम् । विगलितकमित्यर्थः । यथा "उअ महुसमओ मिउफुरिअमलयपवमाणओ, विगलिअचिरपरूढमाणंसिणिजणमाणओ। __कोइलाहिं कयकलगीईहिं गिज्जमाणओ, वम्महस्स विजयम्मि सहाओ असमाणओ ॥ २८.१ ॥ चौ पः समः॥२९॥ द्वौ चतुर्मात्रौ पञ्चमात्रश्चैको यमितेह्रौ समः परं गलितकम् । संगलितकमित्यर्थः । यथा"वणफलॅमरसं गलिअयं, ___जस्स य निव्वुइदाययं । तस्स सया वणवासिणो, किं वण्णामि महेसिणो ॥ २९.१ ॥ षतीगाः शुभात् ॥ ३०॥ एकः षण्मात्रः चत्वारस्त्रिमात्राः गुरुश्च यमितेह्रौ शुभाद् गलितकम् । शुभगलितकमित्यर्थः । यथा..... 1) पत्तलच्छि इत्यत्र पत्रलाक्षि सुखदं जनानां मोघपदं निष्फलव्यापारस्तस्यास्पदम् । अथवा जनानां मोहपदं मोहव्यापारस्तस्याश्रयम् । गलितनिद्रेन्दीवरपत्रतुल्यं शोभते तव एतल्लोचनयुगलकम् । प्राप्ता लक्ष्मीर्येन । सश्रीकमित्यर्थः । सुभगाञ्जनमयूखप्रकाशकम् । अथवा सुभगाञ्जनस्य मोघपदे निष्फलपदे आसकं स्थासकम् । 2) उभ महसेत्यत्र पश्य मधुसमयोऽस्ति मृदुस्फुरितमलयपवमानो विगलितचिरप्ररूढमनस्विनीमानकः कोकिलाभिः कृतकलगीतिभिः गीयमानः कन्दर्पस्य विजये सहायः। असमानो निरुपमः। 3) वनफलं नीरसं भूमिपतितं यस्य च निर्वृतिदायकं समाधिदातृ । तस्य सदा वनवासिनः किं वर्णयामि महर्षेः। १माण B. २ फुल्लविल्ल...पराईयं A. ३ यमितेऽन्तर० कमित्याहुर्यथा A. ४गलियनिद्दअंदीवर A; गलिअनिद्दों इंदी. D. ५Portion from जणमोह. to समगलित in ३२ com. is not photographed in P.६ अंह्रौ । गलितकं चेत्यधिकारः आगलितकप्रकरणसमाप्तेः F.। ७ सहाउ , ८वणफलभरसंग• N. ९ निव्वुदयायं D. . .. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444