________________
चतुर्थोऽध्यायः।
१४३ कवलिअचिरपरूढमाणंसिणिमाणिों,
फुल्लवल्लिकुसुमंतरगलिअपराइअं ॥ २७.१ ॥ अन्ये तु प्रथमचतुर्थयोः पादयोर्यमैनेऽन्तरगलितकमाहुः । यथा
"पत्तलच्छि सुहयं जणमोहपयासयं,
गलिअनिद्दइंदीवरपत्तसहोअरं । सहइ तुज्झ एअं तं लोअणजुअलयं, पत्तलच्छि सुहयंजणेमोहपयासयं ॥ २७.२ ॥
पौ चौ पो वेः॥२८॥ द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रौ एकः पञ्चमात्रश्चेद् यमितेह्रौ वर्गलितकम् । विगलितकमित्यर्थः । यथा
"उअ महुसमओ मिउफुरिअमलयपवमाणओ,
विगलिअचिरपरूढमाणंसिणिजणमाणओ। __कोइलाहिं कयकलगीईहिं गिज्जमाणओ,
वम्महस्स विजयम्मि सहाओ असमाणओ ॥ २८.१ ॥
चौ पः समः॥२९॥ द्वौ चतुर्मात्रौ पञ्चमात्रश्चैको यमितेह्रौ समः परं गलितकम् । संगलितकमित्यर्थः ।
यथा"वणफलॅमरसं गलिअयं, ___जस्स य निव्वुइदाययं । तस्स सया वणवासिणो,
किं वण्णामि महेसिणो ॥ २९.१ ॥
षतीगाः शुभात् ॥ ३०॥ एकः षण्मात्रः चत्वारस्त्रिमात्राः गुरुश्च यमितेह्रौ शुभाद् गलितकम् । शुभगलितकमित्यर्थः । यथा..... 1) पत्तलच्छि इत्यत्र पत्रलाक्षि सुखदं जनानां मोघपदं निष्फलव्यापारस्तस्यास्पदम् । अथवा जनानां मोहपदं मोहव्यापारस्तस्याश्रयम् । गलितनिद्रेन्दीवरपत्रतुल्यं शोभते तव एतल्लोचनयुगलकम् । प्राप्ता लक्ष्मीर्येन । सश्रीकमित्यर्थः । सुभगाञ्जनमयूखप्रकाशकम् । अथवा सुभगाञ्जनस्य मोघपदे निष्फलपदे आसकं स्थासकम् । 2) उभ महसेत्यत्र पश्य मधुसमयोऽस्ति मृदुस्फुरितमलयपवमानो विगलितचिरप्ररूढमनस्विनीमानकः कोकिलाभिः कृतकलगीतिभिः गीयमानः कन्दर्पस्य विजये सहायः। असमानो निरुपमः। 3) वनफलं नीरसं भूमिपतितं यस्य च निर्वृतिदायकं समाधिदातृ । तस्य सदा वनवासिनः किं वर्णयामि महर्षेः।
१माण B. २ फुल्लविल्ल...पराईयं A. ३ यमितेऽन्तर० कमित्याहुर्यथा A. ४गलियनिद्दअंदीवर A; गलिअनिद्दों इंदी. D. ५Portion from जणमोह. to समगलित in ३२ com. is not photographed in P.६ अंह्रौ । गलितकं चेत्यधिकारः आगलितकप्रकरणसमाप्तेः F.। ७ सहाउ , ८वणफलभरसंग• N. ९ निव्वुदयायं D. . ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org