SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। १४३ कवलिअचिरपरूढमाणंसिणिमाणिों, फुल्लवल्लिकुसुमंतरगलिअपराइअं ॥ २७.१ ॥ अन्ये तु प्रथमचतुर्थयोः पादयोर्यमैनेऽन्तरगलितकमाहुः । यथा "पत्तलच्छि सुहयं जणमोहपयासयं, गलिअनिद्दइंदीवरपत्तसहोअरं । सहइ तुज्झ एअं तं लोअणजुअलयं, पत्तलच्छि सुहयंजणेमोहपयासयं ॥ २७.२ ॥ पौ चौ पो वेः॥२८॥ द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रौ एकः पञ्चमात्रश्चेद् यमितेह्रौ वर्गलितकम् । विगलितकमित्यर्थः । यथा "उअ महुसमओ मिउफुरिअमलयपवमाणओ, विगलिअचिरपरूढमाणंसिणिजणमाणओ। __कोइलाहिं कयकलगीईहिं गिज्जमाणओ, वम्महस्स विजयम्मि सहाओ असमाणओ ॥ २८.१ ॥ चौ पः समः॥२९॥ द्वौ चतुर्मात्रौ पञ्चमात्रश्चैको यमितेह्रौ समः परं गलितकम् । संगलितकमित्यर्थः । यथा"वणफलॅमरसं गलिअयं, ___जस्स य निव्वुइदाययं । तस्स सया वणवासिणो, किं वण्णामि महेसिणो ॥ २९.१ ॥ षतीगाः शुभात् ॥ ३०॥ एकः षण्मात्रः चत्वारस्त्रिमात्राः गुरुश्च यमितेह्रौ शुभाद् गलितकम् । शुभगलितकमित्यर्थः । यथा..... 1) पत्तलच्छि इत्यत्र पत्रलाक्षि सुखदं जनानां मोघपदं निष्फलव्यापारस्तस्यास्पदम् । अथवा जनानां मोहपदं मोहव्यापारस्तस्याश्रयम् । गलितनिद्रेन्दीवरपत्रतुल्यं शोभते तव एतल्लोचनयुगलकम् । प्राप्ता लक्ष्मीर्येन । सश्रीकमित्यर्थः । सुभगाञ्जनमयूखप्रकाशकम् । अथवा सुभगाञ्जनस्य मोघपदे निष्फलपदे आसकं स्थासकम् । 2) उभ महसेत्यत्र पश्य मधुसमयोऽस्ति मृदुस्फुरितमलयपवमानो विगलितचिरप्ररूढमनस्विनीमानकः कोकिलाभिः कृतकलगीतिभिः गीयमानः कन्दर्पस्य विजये सहायः। असमानो निरुपमः। 3) वनफलं नीरसं भूमिपतितं यस्य च निर्वृतिदायकं समाधिदातृ । तस्य सदा वनवासिनः किं वर्णयामि महर्षेः। १माण B. २ फुल्लविल्ल...पराईयं A. ३ यमितेऽन्तर० कमित्याहुर्यथा A. ४गलियनिद्दअंदीवर A; गलिअनिद्दों इंदी. D. ५Portion from जणमोह. to समगलित in ३२ com. is not photographed in P.६ अंह्रौ । गलितकं चेत्यधिकारः आगलितकप्रकरणसमाप्तेः F.। ७ सहाउ , ८वणफलभरसंग• N. ९ निव्वुदयायं D. . .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy