________________
छन्दोऽनुशासनम् । जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलनासविरहितत्रिलोकचिन्तामणिर्वीरः ॥ २४.१ ।। इति ॥
आर्याप्रकरणम् ।
पौ चौ तो गलितकं यमितेह्रौ ॥२५॥ द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रावेकस्त्रिमात्रो गणो गलितकम । अंह्रौ पादे यमिते सति । तगणो यद्यपि वर्णगणोऽप्यस्ति तथापि मात्रागणसमभिव्याहारादिह मात्रागणो गृह्यते । एवमन्यत्रापि । यथा
"गलिअंजणधवले वहइ नयणपंकए,
सुहय चयइ कालागुरुचंदणपंकए । सहीअणअप्पिअं दलई चिअ नियं,
सा तुह विरहे मालइदाम विणिद्दयं ॥ २५.१ ॥
तृतीये षष्ठे ल्युपात् ॥ २६ ॥ यमितेह्रौ तृतीये षष्ठे च "लघुन्युपात् । उपगलितकमित्यर्थः । यथा
"तुह विजयपयाणयभेरीरवडंबरं, ___ झत्ति निसुणिऊण पडिरवमुहलिअंबरं । सज्झसेण पकंपिरस्स हरिणो करओ, . उअ गलिअमिमं खु धणुहं धरएँ सरओ ॥ २६.२ ।। , .
समेऽन्तरात् ॥ २७॥ "समेंह्रौ यमितेऽन्तरात् । अन्तरगलितकमित्यर्थः । यथा- .
"उअ वयंस वित्थरिअमर्हसवलच्छिअं,
रणरणंतभसलावलिअं वणरोइअं ।
___ 1) गलिअंजणेत्यत्र । निरन्तराश्रुपाताद्गलिताञ्जने सती धवले वहति नयनपङ्कजे सुभग त्यजति कृष्णागुरुचन्दनयोः पङ्ककं विलेपनाह कर्दमम् । सखीजनार्पितं चूर्णयति निर्दयं सा तव विरहे मालतीदाम । विनिद्र विकसितम्। 2) लघुन्युपादिति-प्रतिपादं लघुन्यक्षरे कृते सति । 3) तुह विजयेत्यत्र तव विजयप्रयाणभेरीशब्दाडम्बरं शीघ्रं श्रुत्वा प्रतिरवमुखरिताम्बरसाध्वसेन भयेन प्रकम्पमानस्य इन्द्रस्य करात् पश्य गलितं इदम् । खुशब्दो निश्चये पादपूरणे च । धनुः धरति शरत् । 4)समेंऽहाविति-गणाः पूर्ववत् । यमिते सयमके। 5) उअ वयंसेत्यत्र पश्य हे वयस्ये विस्तृतवसन्तोत्सवलक्ष्मीकां रणरणद्रमरावलिकां वनसजिकां कवलितचिरोत्पन्नमनस्विनीमानिकां फुल्लवल्लिकुसुमान्तरगलितपरागिकाम् ।
. १ तौ DN. २ दलइ विअ s. ३णिद्दयं BODNP. ४ मुहरियंवर P. ५ सम्भसेण A. ६वरइ B. ७समे पादेऽन्तरात् म. ८मधूसव इ. ९ वणराईअंA.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org