________________
१४४
छन्दोऽनुशासनम् । "पुणरवि निअरजसिरिसुहगलिआसया,
पव्वयकंदरेसु निवसंतया सया । पहु तुह रिउणो धरंतया मुणिव्वयं,
पुणो पुणो वि हु उवालहंति दिव्वयं ॥ ३०.१ ॥
चः पौ चौ तः समात् ॥ ३१॥ एकश्चतुर्मात्रो द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रौ एकत्रिमात्रोंह्रौ यमिते समाद् गलितकम् । समगलितकमित्यर्थः । यथा
"दुद्धरवारिखंटिघोरा चलविजुलमीसणा,
सेलगुहंतरालपडिसद्दिअदुगुणिअनीसणा । जाव समुत्थरंति मेहा 'पिहिअंबरदेसया, पहिआ ताव हुँति जंबूफलसम गलिआसया ॥ ३१.१ ॥
तदोजे चतौ मुखात् ॥ ३२॥ तदेव समगलितकमोजपादयोः चगणतगणौ चेत्तदा मुखाद् गलितकम् । मुखगलितकमित्यर्थः । यथा
"सयवत्तयं,
मुहंगलिअमहुकरसुरहिअजलमलिसयवत्तयं । तमणंगेओ,
चावम्मि ठवेविणु कस्स व न हु हत मणं गओ ॥ ३२.१॥
षाचूनौजे जः समे जो लीवो मालायाः॥ ३३ ॥ षण्मात्राद् गणात्परे दश चगणा न विषमे जः समे जो "लघुचतुष्टयं वा यमितेह्रौ मालाया गलितकम् । मालागलितकमित्यर्थः ॥ यथा
1) पुणरवित्ति-पुनरपि । निजराज्यश्रीसुखगलिताशयाः पर्वतकन्दरेषु निवसन्तः सदा हे प्रभो तव रिपवो धरन्तः मुनिव्रतं पुनः पुनर्निश्चयेन उपालभन्ते दैवम् । 2) दुद्धरवारित्ति-दुर्द्धरवारिदृष्टिघोराः चलविद्युगीषणाः शैलगुहान्तरालप्रतिशब्दितद्विगुणितनिःस्वनाः यावद्विस्तरन्ति मेघाः पिहिताम्बरदेशकाः पथिकास्तावद्भवन्ति जम्बूफलसमगलिताशकाः। जम्बूफलानां समाः सन्तः गलिता आशा वाञ्छा येषां पक्षे गलितानि कथितानि आशयानि येषां नष्टमध्यानि । तदा हि तानि क्वथ्यन्ते । अथवा जम्बूफलसमा अत एव गलिता पतिता भाशा येषाम् । वर्षाकालेन जम्बूफलानि पतन्ति । 3) सयवत्तयमित्यत्र शतपत्रकं मुखगलितमकरन्दौघसुरभितजलं अलीनां शतानि तेषां वर्तकं जीवकम् । तदनङ्गः चापे संस्थाप्य कस्य न हुनिश्चितं हन्ति मनो गतः। 4) लघुचतुष्टयं वेति-पादचतुष्टयेऽपि विषमस्थाने तृतीयपञ्चमसप्तमनवमैकादशलक्षणे जगणो न स्यात् । तथा समे द्वितीयचतुर्थषष्ठाष्टमदशमलक्षणे जगणो लघुचतुष्टयं वा भवति सर्वेषु पादेषु ।
१सिरिमुह N;-सुहगलियआसया A. २ निबसंतवा सया ; सया dropped in B. ३ त्रिः N. ४वुट्टि B; बुद्धि N. ५ पिसिहिअंबर A. ६ पढिआ. N; पहिअतोव इंति A. ७गलिअआसया .. ८ मुहगलिययं महु• 4; सुहगलिअमहु. D. ९ तगणं गओ N. १० हंति OK. ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org