________________
चतुर्थोऽध्यायः। "खेलिरकामिणीकराहयअविरलविअसिअजलरुहमालागलिअपरायसुरहिअंसलिलयं,
तरलतरंगरंगपरिनैच्चिरकलहंसमिहुणावलिसहसकिजमाणकलयलकलिलयं । अभंलिहतडपरिरूढबहलबउँलतिलयतमालतालीवणपडिहयखरदिणयरकरयं, पिच्छ सरोवरं इममणारयं पि विज्जाहरसुरवरकिन्नराण एक विलासहरयं ॥ ३३.१ ॥
चुर्गन्तो मुग्धात् ॥ ३४॥ षगणात्परे अष्टौ चगणा गुर्वन्ताः । नौजे जः समे जो लीर्वा यमितेह्रौ मुग्धाद गलितकम् । मुग्धगलितकमित्यर्थः । चुः इत्यस्य गन्तत्वेन विशेषणादन्त्यश्चगणो गुर्वन्तो लभ्यते । न तु पृथगेव गुरुः । अन्यथा चुगाविति कुर्यात् । यथा
"नमिरसुरासुरिंदसिररयणमउडरुइभरकरंबिअचरणकमलनहमणिं,
सयलतिलोअलोअलोअणविहुरणमोहंधयारनिअरविहडणनहमणिं । न नवसि जइ जुआइजिणइंदममलकेवलसिरिकुलहरमिह भवभयहणणं, ता वयंस तुह रयणं चिअ कराउ मुद्ध गलिअंकिर विहलमिदं खु जणणं ॥३४.१॥
चूरुग्रात् ॥ ३५॥ षात्परे षट्चगणा गन्ताः। नौजे जः समे जो लीर्वा यमितेह्रौ उग्राद् गलितकम् । उग्रगलितकमित्यर्थः ॥ यथा
"निम्मलनाणदिट्ठिअवलोइअभुव॑णयलं विसुद्धचित्तं, ____ उग्गगलिअसमैग्गकम्मं निरवहिनाणरइअजगचित्तं । वीरं संभरामि तारणतरंडयं समपसन्नसोहं,
पंडिओ दुत्तरस्स भवसायरस्स लहरीभरम्मि सोहं ॥ ३५.१ ॥ 1) खेलिरकामिणीत्यत्र क्रीडनशीलकामिनीकराभिहताविरलविकसितजलरुहमालागलितपरागसुरभितसलिलकम् । तरलतरङ्गेन परिवर्तनशीलहंसमिथुनावलीनां सरभसं क्रियमाणः कलकलशब्दविशेषस्तेन कलिलकम् । अभ्रंलिहतटाभिरूढबहलबकुलतिलकतमालतालीवनेन प्रतिहतकठिनदिनकरकरा यत्र । स्वार्थ के करकम् । पश्य सरोवरं इदं अनारतं विद्याधरसुरकिंनराणां एकं विलासगृहम् । 2) नमिरसुरेत्यत्र नम्रसुरासुरेन्द्र शिरोरखमकटरुचिभरकरम्बितमिश्रितक्रमकंजनखमणि सकलत्रिलोकलोचनानां पीडनशीलमोहान्धकारनिकरविघट्टने नभोमणि सूर्यम् । न नमसि । रुदनमोर्व इति मस्य वः। यदि युगादिजिनेन्द्रं अमलकेवलश्रीकुलगृहं भवभयहननं नवयस्य तवरवं एव करात हे मुग्ध गलितं किल विफलमिदं निश्चितं जननम्। 3) निम्मलनाणेत्यत्र निर्मलज्ञानदृष्ट्यवलोकितभुवनतलं विशुद्धचित्तम् । उग्रं सत् गलितं समग्रं कर्म यस्मात् । निरवधिज्ञानरचितजगचित्रं जगच्छब्देन जगत्स्था जना गृह्यन्ते आधाराधेययोरभेदोपचारात् । वीरं चरमजिनं स्मरामि तारणयानपात्रम् । सर्वप्राणिषु समा मध्यस्था अत एव प्रसन्ना शोभा यस्य । अथवा शमेन उपशमेन प्रसन्ना। पतितः दुस्तरस्य भवसागरस्य लहरीभरे सोऽहम् ।।
१ जलरुहि s. २ सुरदिअ S; सुरुहिअ B. ३ परिणच्चिर A. ४ सयसहस्सकि० s; सरहकि० A. ५ बहलबहुल s. ६ दिणरयकयं . ७ एकं A; एवं N. ८ अन्त्यश्चो गान्तो न तु . ९ सिरिरयण 0. २०चलण P. ११ लोअ dropped in DKN; तिहरण N; विहरण B. १२ निअर dropped in D. १३ जिणयंदममल BP; मलकेवल to 38 com. dropped in P..१४ हरणं , १५ गलितमुग्र० A. १६.निर्मल A. १७.भुवणलयं B. १८ समग्र DP; समगा N, १९ तरंडयसम.4.२०.पंडिओ ON,
१९ छन्दो०
anamanroad
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org