SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १४६ छन्दोऽनुशासनम्। पौ तः सुन्दरा ॥ ३६॥ द्वौ पञ्चमात्रौ त्रिमात्रश्चैको यमितेह्रौ सुन्दरा नाम गलितकम् । नौजे जः समे । जो लीति निवृत्तम् । यथा "नरवरिंद तुह कित्तिआ, कत्थ कत्थ न पहुत्तिआ। भरिअगयणमहिकंदरा, कुंदसंखससिसुंदरा ॥ ३६.१ ॥ पौ तौ भूषणा ॥ ३७॥ "द्वौ पश्चमात्रौ द्वौ त्रिमात्रौ यमितेह्रौ भूषणा नाम गलितकम् । यथा "पिच्छ पीवरमहापओहरा, कस्स करस न वयंस मणहरा । विप्फुरंतसुरचावकंठिआ, . भूसणा नहसिरी उवहिआ ॥ ३७.१ ॥ चपचापचाल्गा मालागलिता ॥ ३८॥ चतुर्मात्रः पञ्चमात्रः चतुर्मात्रद्वयं पञ्चमात्रः चतुर्मात्रद्वयं लघुगुरू चे मालागलिता । यथा"न मुणिजइ गलाउ रयणमाला गलिइआ न गणिजइ भग्गओ, ___ मणिवलयनिअरो न य जाणिजइ अंसुअंचलो वि हु विलग्गओ। चोलुक्कुलंबरदिणमणि तुह अवलोअणनिमित्तधावंतिहि, मयरद्धयबाणधोरणिविद्धहिअइहि नारिहि हरिसिज्जंतिहि ॥ ३८.१ ॥ __षश्चीः समे जो लीर्वा विलम्बिता ॥ ३९॥ __ एकः षण्मात्रश्चचंतुष्टयं च । तथा समे स्थाने जगणो लघुचतुष्टयं वांह्रौ यमिते विलम्बितागलितकम् । यथा.. 1) नरवरिंदेत्यत्र हे नरवरेन्द्र तव कीर्तिः कुत्र कुत्र न प्राप्ता भृतगगनमहा(ही!)गुहा कुन्दशनशशिसुन्दरी । 2) द्वौ त्रिमात्रौ इत्यत्र अत्र तावत् तगणद्वयस्य स्थाने षगणः 55॥ एवंविधः क्षेप्यते तदा तगणद्वयव्यवहारो न भवति । अतः पृथग्ग्रहणम् । एवमन्यत्रापि ज्ञेयम् । 3) पिच्छ पीवेत्यत्र पश्य पीवरमहापयोधरा कस्य कस्य न हे वयस्य मनोहरा विस्फुरत्सुरचापकण्ठिकाभूषणा नभसः श्रावणमासस्य गगनस्य च श्रीः सा उपस्थिता प्रकटिता। 4)न मुणिजइ गलाउत्ति-न ज्ञायते गलात् रखमाला गलिता न गण्यते भग्नकोऽपि मणिवलयनिकरो न च ज्ञायते अंशुकाञ्चलोऽपि विलग्नकः कण्टकादौ । हे चौलुक्यकुलाम्बरदिनमणे कुमारपाल तवालोकननिमित्त धावन्तीभिर्मकरध्वजबाणविद्धहृदयाभिनारीभिहर्षन्तीभिः। । . १सुन्दरात् N; सुन्दराः D. २ पेच्छ BEP; पीच्छ N. ३ कंचिआ s.४चाग्ला RN. ५radds यमितेह्रौ after च. ६ जानिजइ A. ७ चालुक्क BCDP. ८ धावंतहिं A. ९ चगणचतु. ODP. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy