SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । "मसिसब्बंर्भयारि घणतिमिरमा लिआओ, अह समुल्लसंति दुव्वारमालिआओ । वासयपंजरेसु सुत्ताओ सारिआओ, तह अविलंबिआओ जंति अहिसारिआओ ॥ ३९.१ ॥ गन्तचः पचुपाः खण्डोद्गतम् ॥ ४० ॥ गुर्वन्तचतुर्मात्रः पञ्चमात्रः चतुर्मात्रपञ्चकं पञ्चमात्रश्च । समे जो लीर्वा खण्डोद्गतम् । यथा - "खंडुग्गर्यंमिंदु बिंबमिणमज्जवि अहिणवकिंसुअकुसुमसरिसयं, न हुजा चंदिमाइ तिमिरभरं किर परिदलिऊण पयडइ हरिसयं । वम्मीसरभडस्स सरनिअरेहिं अइदूसहिंहिं पहरिजंतओ, अहिअं ता संपइ अहिंसरणे पयट्टइ जुवइजणो तुवरंतओ ॥ ४०.१ ॥ चपाचीपाः प्रसृता ॥ ४१ ॥ चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्रचतुष्टयं पञ्चमात्रश्च प्रसृता । यथा - "जं किर मुद्धिआइ तीए अहिणवमहुसमयल च्छितुवरिजंतओ, पसरिअमलयमारुओ न हु सुहाइ तुह विरहमि सुरूवं छिवंतओ । तस्स व चिंतिऊण पडिखलणकारणं किरइ रुद्धनहयलवहाओ, किर उहुहिओ घणनीससिअसमीरलहरीओ अइदूसहाओ ॥ ४१.१ ॥ चुर्दो नौजे जो लम्बिता ॥ ४२ ॥ - पश्च चतुर्मात्राः द्विमात्रश्चैको नौजे जगण लम्बितागलितकम् । यथा*" कइलास तुलणपयडिअबहुबाहपएणं, संजणिअतिअसमंडलवहुबाहपरणं । G 1) मसिसब्बं भयारीत्यत्र मषीसब्रह्मचारिघनतिमिरमालिकाः पश्यथ समुल्लसन्ति दुर्वारं यथा स्यात्तथा । हे भालिकाः सख्यः वासकपञ्जरेषु सुप्ताः शारिकाः । तथा अविलम्बिताः त्वरिताः यान्ति । याः कामाक्रान्ताः स्वयं भर्तारं प्रतिव्रजन्ति ता अभिसारिका उच्यन्ते । 2 ) खंडुग्गयमित्यत्र । अर्धोद्गतं चन्द्रबिम्बं इदं अद्यापि अभिनव किंशुककुसुमसदृशं न निश्चितं यावत् चन्द्रिकया तिमिरभरं किल परिदास्य प्रकटयति हर्षम् । वम्मीसरशब्दो देश्यः कामवाचकः । स एव भटस्तस्य बाणनिकरैः । कथंभूतैरतिदुःसहैः । ताड्यमानः अधिकं यथा स्यात्तथा तस्मात्संप्रति अभिसरणे भर्तुर्युवतिजनः प्रवर्तते त्वरमाणः । 3 ) जं किर मुद्धिआइ इत्यत्र हे सुभग यस्मात्कारणात् । किलेति निश्चये । तस्या मुग्धिकायाः तव विरहे मलयमारुतः छिवन्निति अङ्गे लगनपि न सुखायते । कथंभूतः । अभिनववसन्तलक्ष्म्या त्वरमाणः । तस्मात्कारणात् तत्प्रतिस्खलनकारणं ध्यात्वा रुदनभस्तलपथाः उष्णोष्णिका अत्युष्णा अतिदुःसहाः निश्वासवायुलहरीः करोति ( किरति ? ) । 4 ) कइलासतुलत्यत्र कैलास तोलने प्रकटितं बहुतरं बाहापदं बाहाव्यापारो येन संजनितत्रिदशमण्डलवधूबाष्पपयसा आलम्बितक्षयकारणदशाशतेन । वणे इति निश्चये । नीता सीता दशास्येन वने कानने । १ सव्वब्भयारि A; सर्वभयारि K; सव्वम्भयारि DN. २ ओअह BDN. ३ The line is dropped in D. ४ अवलंबिआओ AC ५ अहिसारिओ ० ६ खंडुप्रय DP. ७ अइसरणे B. ८ चपाः चीपाः H. ९ सरूव A १० उण्हुण्डित्ताआओ B. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy