SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १४८ छन्दोऽनुशासनम् । आलंबिअखयकारणदसासएण वणे, नीआ सीआ तेणं दसासएण वणे ।। ४२.१ ॥ सौ पैर्विच्छित्तिः ॥ ४३ ॥ सैव लम्बिता ओजे पगणैः विच्छित्तिर्गलितकर्महौ यमिते । यथा " रणरणंति जत्थ पमत्ता कुसुमेसु सिलीहा, होति जत्थ लोअद्वैसहा कुसुमे सुसिँलीमुहा । विच्छित्तिपरो तरुणिअणो विर्णां वि हु महु समओ, विब्भमइ जत्थ समुत्थरइ एस इह महुसमओ ॥ ४३.१ ॥ चापचपदा ललिता ॥ ४४ ॥ चद्वयं पचपदाचह्रौ यमिते ललितागलितकम् । यथा - " मत्तमयरपुच्छच्छटोहभग्गवणराईअं, तीरसहंत लवंगलवलिकणइवराइअं । नहमंडल गरुअनिरंतरविविहघणवालयं, अहिं पेच्छ ललिअंगत्ति अं घणवालयं । ४४.१ ॥ उभे विषमा ॥ ४५ ॥ . उभे विच्छित्तिललिते ललिताविच्छित्ती वा संकीर्णे विषमगलितकमंहौ यमिते । यथा - "तरलं दीहत्तणेणं पाविअकण्णमग्गं, विसमत्थमोहसायरे करेइ कंण मग्गं । अं तुह नयणजुअल सुंदरि कालसारं, सोहाविणिज्जिअलोअणं निंदइ कालसारं ।। ४५.१ ॥ Jain Education International अत्र पूर्वार्द्धे ललिता अपराद्धे विच्छित्तिः ॥ ४५.१ ॥ 1 ) रणरणन्ति शब्दं कुर्वन्ति यत्र प्रमत्ताः पुष्पेषु भ्रमरा भवन्ति तत्र लोकदुःसहाः कुसुमेषोः कामस्य बाणाः। विच्छित्तिः पत्रभङ्गादिरचना तस्याः परायणः तरुणीजनो विनापि महु मद्यं समदः मदसहितः विभ्रमति यत्र विस्तरति एष स इह मधुसमयः । 2 ) मत्तमयरपुच्छेत्यत्र उदधिं पश्येति सटङ्कः । कथंभूतम् । मत्तमकरपुच्छच्छटौघेन भग्ना वनराजिका यत्र सः तथा तम् । तीरे राजमाना लवङ्गलवल्यौ कणइत्ति वल्लिविशेषश्च तासां नैराजितं तत एतयोर्द्वन्द्वः (?) । नभोमण्डले ये गुरुका निरन्तरा विविधा घना मेघास्तेषां पालकं वर्तकम् । मेघानां हि समुद्रादेव वृत्तिभवनात् । घना व्याला जलचरसर्पा यत्र स तथा तम् । 3 तरल दीहन्ति - हे सुन्दरि इदं नयनयुगलकं चञ्चलं दीर्घत्वेन प्राप्तकर्णमार्ग विषमास्त्रमोहसागरे करोति कं न मनम् । एतत्तव कालगुणेन सारं प्रधानं किं च शोभाविनिर्जिते लोचने यस्य स तं कृष्णसारं हरिणं निन्दति । १ शिली • AE. २ The line is dropped in D. ३ लोहदूसहा N. ४ शिली ० अणो D. ६ विणा dropped in D. ७ समुत्थइ A. ८ च्छडोहभ० DP; च्छडाभ• BE. १० वणराइ dropped in s; वणराईअं A. ११ पिच्छ E. १२ ललियगति 4. १३ पअं N. भग० B; विषमाललितक० A. For Personal & Private Use Only . ५ तुरणि ९ राईअं 4. १४ विष www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy