________________
१४R
चतुर्थोऽध्यायः। तीचौ मुक्तावली ॥ ४६॥ चत्वारस्त्रिमात्राश्चतुर्मात्रश्चैको मुक्तावलीगलितकम् । यथा -
"चंदणयं पिहु न हु सा सहए,
गंडयलं करकलिअं वहए। धरइ न मुत्तावलिअं हिअए,
तुज्झ तणुं चिअ लिहि निअए ॥ ४६.१ ।।
पिचौ रतिवल्लभः॥४७॥ त्रयः पञ्चमात्राः चगणश्चैको रतिवल्लभो गलितकम् । यथा
"दीसए एस तरुणिअणदुल्लहओ,
पञ्चक्खतणू चेव रइवल्लहओ। जो भणइ मयणो हरेण परिअड्डो,
सो मामि जणो निच्छईंण अविअड्डो ॥ ४७.१ ॥
पौ चषौ हीरावली ॥४८॥ द्वौ पञ्चमात्रौ चतुर्मात्रषण्मात्रौ च हीरावलीगलितकम् । यथा
"कुवलयदलनयणे पयावइणा कयं,
बहुरयणमयं पिव तुह वयणपंकयं । रिंस मणहरदसणाहरकुंतलया, .
हीरावलिविहुँमदलइंदनीलया ॥ ४८.१ ॥ दण्डकार्यादिभ्योऽन्यच्च सयमकं गलितकमित्येके ॥४८.१॥
गलितकप्रकरणम् । गलितकमेवायमकं सानुप्रासं समांहि खञ्जकम् ॥ ४९ ॥ पूर्वकाण्येव गलितकानि यमकरहितानि सानुप्रासानि यदि भवन्ति तदा खञ्जकसंज्ञौनि ॥४९॥ __1) चंदयणं (णयं) पि हुत्ति - चन्दनं सा न सहते अर्थादङ्गे । तथा गण्डतलं कपोलभागं करतलगतं बहते शोकाकुलत्वात् । धरति न मुक्तावलिकां हृदये तव तनुमेव लिखितां पश्यते । हृदये कीदृशे । निजके । 2)[दीसइत्ति-1 दृश्यत एष तरुणीजनानां दुर्लभः प्रत्यक्षतनुः निश्चयेन रतिवल्लभः । य एवं वक्ति 'ईश्वरेण परिदग्धः' स पुमान् मामि मन्ये निश्चयेनाविदग्धकः। मूर्ख इत्यर्थः। 3) कुवलयेत्यत्र हे कुवलयदलनयने ब्रह्मणा बहुरत्नमयमिव कृतं तव वदनपङ्कजं यस्मिन्मनोहरदशनाधरकुन्तलकाः सन्ति। कीदृशाः। हीरावलिबिदुमदलेन्द्रनीलका इवेत्यर्थः । इति गलितकप्रकरणम् ।
.१ तम्चे B..२ परिअट्टो D. ३ सामि N. ४ मिच्छइण NS; निच्छएण . ५ बहुरणमयं D. ६ रजाति....७ विहुमदल B ८ इत्यन्ये .. इति dropped in P. ९ पूर्वाण्येव F. १० स्था , ११ खनकनामानि ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org