________________
१५०
खञ्जकविशेषानाह -
छन्दोऽनुशासनम् ।
तौ चितगाः खञ्जकम् ॥ ५० ॥
1
त्रिमात्रगणद्वयं चतुर्मात्रत्रयं त्रिमात्रो गुरुथायमकं सानुप्रासं खञ्जकम् । यथा
”मत्तमद्दुअमंडलकोलाहलनिब्भरेसुं, उच्छलंतपरहुअर्कुडुंबपंचमसरेसुं ।
मलयवायखंजीकयसिसिरवया घणेसुं,
विलसइ का वि चित्तसमयंमि सिरी वणेसुं ॥ ५०.१ ॥ पचपचपा महातोणकः ॥ ५१ ॥
पञ्चमात्रचतुर्मात्रपञ्चमात्रचतुर्मात्रपञ्चमात्राश्चेन्महातोणकः । यथा
1
" तुह पयावेण वि दवदूसहेण महिवलए, दšदरिअवेरिमंडलेण इह पसाहिए । महातूणयद रिविवरमज्झमि अहम्हा,
लज्जिअव्व ठिआ नरनाह तुज्झ सिलीमुहा ॥ ५१.१ ॥
चीगौ सुमङ्गला ॥ ५२ ॥
चगणचतुष्टयं गुरुच सुमङ्गला । यथा - " चीणं चसु निवसेसु कंबलं, चालुक्करायमणुसर महाबलं । मूढ व मी माणविसघंघलं,
अत्तायस्स चिंते मंगलं ।। ५२.१ ।। चौ पः खण्डम् ॥ ५३ ॥
चतुर्मात्रद्वयं पञ्चमात्रश्च खण्डं नाम खञ्जकम् । यथा"नश्चाविअचंदणेवणो, मञ्चाविअमहुँअरगणो ।
Jain Education International
1 ) मत्तमहुभमंडलेत्यत्र उन्मत्तभ्रमरश्रेणिकोलाहलेन व्याप्तेषु, उच्छलत्कोकिलकुटुम्बस्य पञ्चमस्वरो येषु तेषु, मलयवायुखीकृतशिशिरपदा लक्षणया तिरस्कृतः शिशिरस्य ऋतोः पदं व्यापारो यया सा, निबिडेषु विलसति कापि चैत्रसमये श्रीः शोभा वनेषु । 2 ) तुह पयावेणेत्यत्र तव प्रतापेनापि दववहुः सहेन दग्धसवैरिमण्डलेन महीवलये [] साधिते सति । तूणको भस्त्रकः स एव दरी गुहा [ तस्याः ] विवरमध्ये अधोमुखाःलज्जिता इव नरनाथ बाणास्तिष्ठन्ति । 3 ) चीणं चएसु इत्यत्र चीनांशुकं त्यज परिधेहि कम्बलं कुमारपालमनुसर । हे मूढ मानं मा वह विह्वलं त्वं विशृङ्खलं वा । आत्मनश्चिन्तय मङ्गलम् | 4 ) नच्चाविभत्ति । अत्र नर्तितचन्दनवनो मदं प्रापितमधुकरगणः खण्डितमनस्विनीमानकः वाति दक्षिणः पवनः ।
०
१ मत्तमहुअरमं : 4. २ कुटुंब D; कुटंब CS; कुडंब BE. ४ महातोणः F. ५ दढदरिय 4. ६ ट्ठिया P. ७ चोलुक्क AN. मणो A. १० माहुअर • A.
-
For Personal & Private Use Only
३ सिसिरपया 4; ससिरपया B. ८ मा dropped in s९ नंदण
www.jalnelibrary.org