SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। खंडिअमाणिणिमाणओ, वाअइ दाहिणपवणओ ॥ ५३.१ ॥ षचता उपात् ॥५४॥ वण्मात्रः चतुर्मात्रः त्रिमात्रश्च उपात्खण्डकम् । उपखण्डकमित्यर्थः । यथा "साहीणो चित्तण्णुओ, पणओ खंडिअमन्नुओ। माए पयरैणदुल्लहो, कत्तो लब्भइ वल्लहो ॥ ५४.१ ॥ षश्चौ खण्डिता ॥५५॥ एकः षण्मात्रो द्वौ चतुर्मात्रौ खण्डिता । यथा "उज्जग्गरकसायनयणं, हिअयलग्गजायचलणं । खंडिआइ दळूण पिअं, . मरणयंमि हिअयं निहि ॥ ५५.१ ॥ त्रयोऽप्यवलम्बकः॥५६॥ त्रयोऽपि खण्ड-उपखण्ड-खण्डिता-भेदाः प्रत्येकमवलम्बकसंज्ञाः। "संज्ञाप्रयोजनं द्विपदीखण्डे ॥५६॥ षश्चीयुग्जो लीर्वा हेला ॥ ५७॥ षण्मात्रः चतुर्मात्रचतुष्टयम् । तथा युक् समस्थानगतो जो लीर्वा हेला । यथा "कोअंडं पसूणरइअं गुणो महुअरा, बाणा कामिणीण नयणा विलासंगहिरा । सयमतणू जडो सहयरो तुसारकिरणो, हेलाए तहावि भुवणं जिणेइ मयणो ॥ ५७.१ ॥ 1)साहीणो चित्तेत्यत्र स्वाधीनः चित्तज्ञः। पणो स्नेहलः । खण्डितमन्युकः मयि सकोपे सति इति शेषः। हे मातः प्रकरणे उत्सवसमये दुर्लभः परदेशगतत्वात् । कुतो लभ्यते वल्लभः। 2) उजागरेत्यत्र निद्राभावेन कषायनयनं हृदयलनयावकचरणं परस्त्रीपादप्रहारात् खण्डितया दृष्ट्वा प्रियं मरणे हृदयं निहितम् । निद्राकषायमुकुलीकृतताम्रनेत्रो, नारीनखवणविशेषविचित्रिताङ्गः। यस्याः कुतोऽपि गृहमेति पतिः प्रभाते, सा खण्डितेति कथिता कविभिः पुराणैः। 3) संज्ञाप्रयोजनमित्यत्र एतेषां त्रयाणामप्युदाहरणानां अवलम्बक इति संज्ञा । अस्याः भवलम्बकसंज्ञायाः प्रस्तावो द्विपदीप्रकरणेऽग्रे । उदाहरणं रत्नावलीसंभवं यथा-कुसुमाउहपिनअयं इत्यादि ज्ञेयम्। 4) कोअंडं पसूणेत्यत्र कोदण्डं प्रसूनरचितम् । गुणः प्रत्यञ्चा मधुकराः। बाणाः कामिनीनां नयनानि विलासगभीराणि । स्वयमतनुः जडः सखा तुषारकिरणः । हेलया तथापि भुवनं जयति मदनः । १दाणिणपवयणओs. २ खञ्जकमुप००; षण्डकमुप० A. ३ पवरण N. ४ कत्ते इ. ५ चतुर्मात्रद्वयं ३.६षण्डिता.....७ उजागर ABK; उज्जग्रर DP. ८ जावयं चलणं N. ९अविलम्बिकः G. The Sutra is dropped in D. १०षण्डिता A..११ विलासमंगहिरा. १२ समयलणूस..... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy