________________
કૃષ્ણ
छन्दोऽनुशासन सान्ते दोनावली ॥ ५८ ॥ साहेला पादान्ते द्विमात्रोना आवली । यथा"नवघणमालिअंत्ति कलिउं विहत्थओ, • सजल विलोअणेहिं पहिआण सत्थओ | गिम्हे दवहुआसमसिमेलिणसामलिं,
पेच्छैइ हंत विंझसिहराण आवलिं ॥ ५८.१ ॥ चूपगा विनता ॥ ५९ ॥
B
चतुर्मात्रषट्कं पञ्चमात्रो गुरुच । समे जो लीर्वा विनता । यथा"मुँहसिरिकलावनिज्जिअदिवायरनिसायरं तइलोक्कवई,
अक्खलिअसुद्धझाणाणैलेण निर्दंड्डुसयलकम्मुग्गइं । विणयामरिंदमणिमउडकंतिपब्भारपल्लविअचरणयं,
तं अणुसरामि भवजलहितारणं वद्धमाणमिह सरणयं ।। ५९.१ ।। तौ चस्तौ विलासिनी ॥ ६० ॥
at मात्र एक चतुर्मात्रः पुनद्वौं त्रिमात्रौ विलासिनी । यथा " मत्तको इलामहुर भासिणी,
हसइ किं पिसा जइ विलासिणी ।
दोह हुंति सोहग्गल व्हिआ,
मल्लिआ तहं य चंदजोहिओ ॥ ६०.१ ॥ तौ चितौ मञ्जरी ॥ ६१ ॥
चतुर्मात्रा : पुनरेकस्त्रिमात्रो मञ्जरी । यथा" चूअमंजरिं मंजुकोइलागीअयं, मलयंमारुअं पुण्णबिंबयं चंदयं ।
at त्रिमात्र
1) नवघणमालिभत्ति इत्यत्र पथिकानां सार्थः विन्ध्याचल शिखराणामावलिं पश्यति । कीदृशीम् । दुधहुताशनमषीभिः मलिनाः कृष्णाः शाल्मलयो यत्र ताम् । क्व । ग्रीष्मे काले । सार्थः कीइगु । विहस्तः व्याकुलः । कथ(कलिउ)मिति ज्ञात्वा । इतीति किम् । नवघनमालिकां ज्ञात्वा । कैः साश्रुनयनैः । 2 ) मुहसिरिकलेति अत्र मुखश्रीकलापनिर्जितदिवाकरनिशाकरं त्रिलोकपतिं अस्खलितशुद्धध्यानानलेन निर्दग्धा सकलकर्मणि उद्गतिद्ववो येन स तम् । विनतामरेन्द्रमणिमुकुटकान्तिप्राग्भारेण पल्लवितं रक्तीकृतं चरणमेव स्वार्थे के चरणकं यस्य स तथा । तं जिनमहं अनुस्मरामि भवजलधितारणं वर्धमानाभिधं शरणमेव शरणकम् । 3) मत्त - कोइलामहुर भासिणीत्यत्र यदि सा मत्तकोकिलावन्मधुरभाषिणी विलासिनी हसति तदा सौभाग्येन क्षणे कोमले द्वे भवतः एका मल्लिका द्वितीया चन्द्रज्योत्स्ना । 4 ) चूभमंजरिं इत्यत्र मधुमासे विषमात्रः कामः एतानि उपकरणानि प्राप्य शीघ्रं त्रैलोक्यनिर्जयनसमर्थो भवति । तानि कानि । चूतमअरीं मनोज्ञकोकिळा गीतक मलयाचलमारुतं पूर्णबिम्बं चन्द्रं च ।
-
१ आलइत्ति P. २ मसिमिलण १. ३ पिच्छइ . ४ सुहसिरि DAS. ५ झाणानले . ६ निढिसय लकमुगाईं 4.. ७ दोन्ह 4 दोन्नि BEP ८ लाण्हिआ ६ ९ जुहिआ. १० मलय करूअं 8,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org