________________
चतुर्थोऽध्यायः ।
पाविऊण महुमासि एत्थ विसमत्थओ, हवइ झति तेलोक्कनिज्जयसमेत्थओ ।। ६१.१ ॥ सा तान्ता सालभञ्जिका ॥ ६२ ॥ सामञ्जरी त्रिमात्रान्ता सालभञ्जिका । यथा -
" चरणकमललग्गे विहु पिअयमंमि पकोविरी,
सालभंजिअव्व सहि कीस तुमं सि अजंपिरी । सुसु समुल्लति पिमाहवी कुल केलयला, मयणविजयदुंदुहिझुणी इव पूरिअनहयला ॥ ६२.१ ॥ चादिः कुसुमिता ॥ ६३ ॥
सैव मञ्जरी पादादौ चतुर्मात्रश्चेत्कुसुमिता । यथा - "मय परिपुघुट्टकलयंठी पंचमनिब्भरा,
विहडेप्फडभमंतभसलावलिकलयलसुंदरा । घणघोलंतमलयपवणोद्धुंअकुसुमिअकेसरा,
हिअयं निम्मति न हु कस्स इमे महुवासरा ॥ ६३.१ ॥ गौ द्वितीयषष्ठौ जो लीर्वा द्विपदी ॥ ६४ ॥
एकः षण्मात्रः पञ्च चतुर्मात्रा : गुरुश्च । तथा द्वितीयपष्ठौ चगणौ जो लीर्वा द्विपदी । यथा -
" मी रेवश्च पहिअ निअदइअं परिहरिऊण सव्वहा,
इह हि समुत्थरंतकुसुमायरमासमुहंमि अन्ना | पहुअजुवइगीअ हालाहलविहलंघ लिअचित्तओ,
चलसि न दुवइअं पिवम्मीसरसरनिउरंबत्तिओ ॥ ६४.१ ॥
१५३
1 ) चरणकमलेत्यत्र सखीं प्रति सखी प्राह । चरणकमललग्नेऽपि प्रियजने भर्तरि कथं प्रकोपनशीला हे सखि कथं अजल्पनशीला । केव । पुत्रिकेव । हे सखि शृणु प्रियो माधवो वसन्तो यस्याः सार्थात् कोकिला तस्याः कुलानां कलकलाः शब्दाः समुल्लसन्ति पूरितनभस्तलाः । इवोत्प्रेक्षते । कामविजयानकध्वनयः । 2) मयपरिपुट्ठेत्यत्र मदपरिपुष्टेन सघोषा याः कलकण्ठ्यः तासां पञ्चमस्वरा स्तैर्निर्भरा व्याप्ताः । विहडफड ब्याकुले देश्यः । एवंविधा भसला भ्रमरास्तेषामावल्यस्तासां कलकलेन गुञ्जारवेण सुन्दराः । घनाश्च ते घोलन्तश्च एवंविधा मलयपवनास्तैरुद्धताः कुसुमितकेसरा येषु । एवंविधा वसन्तवासराः कस्य चित्तं न निम(र्म) अन्ति अपि तु सर्वस्येति भावः । 3 ) मा रे वच्च पहिय इत्यत्र रे पथिक मा वच्च मा याहि सम्यगुच्छ लत्कुसुमाकरमासमुखे वसन्तस्यादौ इत्यर्थः । निजदयितां परिहृत्य । कथम् । सर्वथा । तां मुक्त्वा चेद् गमिष्यसि तदा परभृतयुवतिगीतहालाहलविह्वलः सन् कन्दर्पशरसमूहताडितः सन् द्विपदिकामपि पदद्वयमितमेदिनीं न चलिष्यसि। ततो मा गच्छेत्यर्थः ।
Jain Education International
१ तेलुक्कनि० A; लोक्कनि० D; तेल्लोक्कविजय s. २ समुत्थओ B. ३ पिअयंमि ON; पियआमि A ४ सालिभंजि० D. ५ सुण कीस स० 4. ६ कुलककल० DS. ७ दुंदुभिवज्झिणी इव पूअनह० 8. ८ चतुमत्रेऽधिके सति कु० . ९ विहडप्फुड N; विहडस्फुड . १० पवणुद्धुअ B; पवणोद्दुअ N. ११' सारे N. १२ परहूयजुवई A; परहुअजुवई P. १३ वलसि NS. १४ निउरुंब B.
२० छन्दो०
For Personal & Private Use Only
www.jainelibrary.org