Book Title: Chandonushasan
Author(s): Hemchandracharya, H D Velankar
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 295
________________ अष्टमोऽध्यायः। २३१ SSSS sss sss। ss।। ISSS । । । ss। । 5।। sss 5।। 5। । s।।। ।।ss ।।।। ।।। एषु प्रथम-षष्ठ-एकादश-पोडशाः समवृत्तभेदत्वेन अभ्युपगतार्धसमवृत्तभेदकारित्वाद्वर्जनीयाः। ततः शेषाः द्वादश शुद्धार्धसंमभेदाः। विषेमप्रस्तारे तु पादचतुष्टयस्य प्रस्तारः कार्यः । यथा- यक्षरपादचतुष्टयस्य सर्वगुरोः (ऽऽ ऽऽ ऽऽ ऽऽ) प्राक्कल्पाद्यगोधो ल इत्याद्यगुरोरधो लघुः स्थाप्यः । ततः परमपरिसममिति परतो गुरुसप्तकं स्थाप्यम् (155sssss)। पुनः प्रथमपादद्वितीयगुर्वक्षरस्याधो लघुः परमुपरिसममिति परतो गुरुषकम् । ततः प्राक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः (s | ssss ss)। अनया रीत्या सर्वलघु यावत् षट्पञ्चाशदधिकं शतद्वयं भेदाः । तेषां मध्यात् समाधसमरूपत्वेन अभ्युपगतविषमप्रस्तारभेदकारित्वात् "प्रथमो, द्वितीयात्सप्तदशः सप्तदशः, अन्त्यभेदं यावद्वर्जनीयः । ते च समुदिताः षोडश । तद्यथा स्थापना चेयम् । : SSSS SSSS SSS SSSI ।sss sss १८ Iss Iss Siss SISS 34 sis। 5। । ।।ss ।।ss ।। । ।। । १८८ ssis 5515 & S ss।। ।। २०५ ।ऽ।ऽ ।ऽ।ऽ ८६ । ।। ।।। २२२ s s।। १०३ ।।। ।।। २३९ ।।। ।।। १२० ।।।। ।।।। २५५ "अमीषां मध्ये प्रथमषष्ठैकादशषोडशाः समभेदाः । अन्ये अर्धसमभेदाः । १५४ १७१ 1) प्रथमो द्वितीयेत्यत्र प्रथमः त्याज्यः। द्वितीयादारभ्य सप्तदशः त्याज्यः। स तु प्रथमापेक्षया अष्टादशः स्यात् । ततोऽपि सप्तदशः त्याज्य इति भावार्थः। 2) अमीषां मध्ये प्रथमेत्यत्र अमीषां मध्ये प्रथमषष्ठकादशषोडशाः समभेदाः। शेषा द्वादशभेदा ब्यक्षरपादस्यार्धसमस्य पादचतुष्टयत्वेन अभ्युपगताः । अथ यदि ब्यक्षरपादस्य विषमस्य पादचतुष्टये प्रसृते चतुरक्षरपादस्य समस्यैव पादद्वयत्वेन एकैको भेदोऽभ्युपगम्यते तदा एते षोडशापि समवृत्तभेदा भवन्ति । तेषां मध्ये चतुरक्षरपादस्यार्धसमस्य यदि पादद्वयत्वेनैकैको भेदोऽभ्युपगम्य पृथक् क्रियते तदा भेदा बहवो निःसरन्ति । ततो द्यक्षरविषमप्रस्तारे समाधसमयोरपि यक्षरमेव पादचतुष्टयं गणनीयम् । न तु पूर्वोत्त्या चतुरक्षरं पादद्वयं गणनीयम् एवं तुल्यं सर्वत्र । .- १ शु० समवृत्तमेदाः A. २ विषमविस्तारे B. ३ The word is dropped in BP. ४ सप्तदशसप्तदशः BP. ५The two words are dropped in DN. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444