________________
अष्टमोऽध्यायः।
२३१ SSSS sss sss। ss।। ISSS । ।
। ss। । 5।। sss 5।। 5। ।
s।।। ।।ss
।।।। ।।। एषु प्रथम-षष्ठ-एकादश-पोडशाः समवृत्तभेदत्वेन अभ्युपगतार्धसमवृत्तभेदकारित्वाद्वर्जनीयाः। ततः शेषाः द्वादश शुद्धार्धसंमभेदाः। विषेमप्रस्तारे तु पादचतुष्टयस्य प्रस्तारः कार्यः । यथा- यक्षरपादचतुष्टयस्य सर्वगुरोः (ऽऽ ऽऽ ऽऽ ऽऽ) प्राक्कल्पाद्यगोधो ल इत्याद्यगुरोरधो लघुः स्थाप्यः । ततः परमपरिसममिति परतो गुरुसप्तकं स्थाप्यम् (155sssss)। पुनः प्रथमपादद्वितीयगुर्वक्षरस्याधो लघुः परमुपरिसममिति परतो गुरुषकम् । ततः प्राक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः (s | ssss ss)। अनया रीत्या सर्वलघु यावत् षट्पञ्चाशदधिकं शतद्वयं भेदाः । तेषां मध्यात् समाधसमरूपत्वेन अभ्युपगतविषमप्रस्तारभेदकारित्वात् "प्रथमो, द्वितीयात्सप्तदशः सप्तदशः, अन्त्यभेदं यावद्वर्जनीयः । ते च समुदिताः षोडश । तद्यथा
स्थापना चेयम् । : SSSS SSSS
SSS SSSI ।sss sss १८ Iss Iss Siss SISS 34 sis। 5। । ।।ss ।।ss
।। । ।। । १८८ ssis 5515 & S ss।। ।। २०५ ।ऽ।ऽ ।ऽ।ऽ ८६ । ।। ।।। २२२ s s।। १०३
।।। ।।। २३९ ।।। ।।। १२० ।।।। ।।।। २५५ "अमीषां मध्ये प्रथमषष्ठैकादशषोडशाः समभेदाः । अन्ये अर्धसमभेदाः ।
१५४
१७१
1) प्रथमो द्वितीयेत्यत्र प्रथमः त्याज्यः। द्वितीयादारभ्य सप्तदशः त्याज्यः। स तु प्रथमापेक्षया अष्टादशः स्यात् । ततोऽपि सप्तदशः त्याज्य इति भावार्थः। 2) अमीषां मध्ये प्रथमेत्यत्र अमीषां मध्ये प्रथमषष्ठकादशषोडशाः समभेदाः। शेषा द्वादशभेदा ब्यक्षरपादस्यार्धसमस्य पादचतुष्टयत्वेन अभ्युपगताः । अथ यदि ब्यक्षरपादस्य विषमस्य पादचतुष्टये प्रसृते चतुरक्षरपादस्य समस्यैव पादद्वयत्वेन एकैको भेदोऽभ्युपगम्यते तदा एते षोडशापि समवृत्तभेदा भवन्ति । तेषां मध्ये चतुरक्षरपादस्यार्धसमस्य यदि पादद्वयत्वेनैकैको भेदोऽभ्युपगम्य पृथक् क्रियते तदा भेदा बहवो निःसरन्ति । ततो द्यक्षरविषमप्रस्तारे समाधसमयोरपि यक्षरमेव पादचतुष्टयं गणनीयम् । न तु पूर्वोत्त्या चतुरक्षरं पादद्वयं गणनीयम् एवं तुल्यं सर्वत्र ।
.- १ शु० समवृत्तमेदाः A. २ विषमविस्तारे B. ३ The word is dropped in BP. ४ सप्तदशसप्तदशः BP. ५The two words are dropped in DN.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org