Book Title: Chandonushasan
Author(s): Hemchandracharya, H D Velankar
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
षष्ठोऽध्यायः।
- २११ "जे निअहिं न परदोस, गुणिहिं जि पयडितोस । ते जगि महाणुभौवा, विरला सरलसहावा ॥ २७.१ ॥
____षचताश्चापौ पातौ वाप्सरोविलसितम् ॥ २८ ॥ षण्मात्रचतुर्मात्रत्रिमात्रा वा चतुर्मात्रद्वयपञ्चमात्रौ वा पञ्चमात्रद्वयतिमात्रौ वा यत्र तदप्सरोविलसितम् । यथा
"पई ससिवयणिए विब्भमि, हसिझे अच्छरविलसिअई। भुमईहि किउँ पाइक्कउ, मयणु मोहिअजणमणइं ॥ २८.१ ॥ .
षचचाश्चिदौ वा गन्धोदकधारा ॥ २९ ॥ षण्मात्रश्चतुर्मात्रद्वयं यदि वा चतुर्मात्रत्रयं द्विमात्रश्च सा गन्धोदकधारा । यथा
"रमणिकवोलकुरंगमय-, पत्तलयाविलअंसुभवि । घणगंधोदयधारभरि, वइरिअ तुह पहायंति सवि ॥ २९.१ ॥
चितौ षचपा वा पारणकम् ॥ ३० ॥ चतुर्मात्रत्रयं त्रिमात्रश्च यदि वा षण्मात्रचतुर्मात्रपञ्चमात्राः पारणकम् । यथा
"कइअहिं होएसँइ तं दिवसु, आणंदसुहारसपावणउं । होही प्रियमुहससिचंदिमई, जहिं नयणचउ(ओ)रहं पारणउं ॥ ३०.१ ॥
चीः पद्धडिका ॥ ३१॥ चगणचतुष्कं पद्धडिका । यथा
"परगुणगहणु सदोसपयासणु, मैंहुमहुरक्खरहिअमिअभासणु । __उवयारिण 'पँडिकिउ वेरिअणहं, इअ पद्धंडी मणोहर सुअणहं ॥ ३१.१ ।।
1)जे निभहिं नेत्यन्न ये सत्पुरुषाः परदोषान् न पश्यन्ति किं तु गुणैरेव प्रकटिततोषाः त एव जगति महानुभावाः। विरलाः स्तोकाः। कीदृशाः । सरलस्वभावाः। 2) पई ससिवयणिए इत्यत्र त्वया शशिवदनिके विभ्रमेण विलासेन हसितानि अप्सरोविलसितानि । भ्रवा कृतोऽल्पपदातिर्मदनः कामः। किंविशिष्टया भ्रवा । मोहितजनमनसा। 3) रमणिकवोलेत्यत्र रमणीकपोलेषु या कुरङ्गमदपत्रलताः कस्तूरीपत्रवल्लयस्ताभिराविलानि श्यामीकृतानि यान्यश्रूणि तेभ्यो भवः उत्पन्नस्तस्मिन् गन्धोदकधाराभरे वैरिणस्तव खान्ति सानं कुर्वन्ति 4) कइत्ति-कदा भविष्यति स दिवसः । आनन्दसुधारसप्रापणः आनन्दसुधारसपावनः पवित्रो वा भविष्यति प्रियमुखशशिचन्द्रिकायां यत्र जननयनचकोरयोः पारणकम् । 5) परगुणेत्यत्र परेषां गुणानां ग्रहणं स्वकीयदोषप्रकाशनं च । मधुवन्मधुराक्षराणि यत्र । एवंविधं हितं मितं भाषणं च । उपकारेण प्रतीकारो वैरिजनानाम् । वैरिणामप्युपकारकरणमित्यर्थः । एषा पद्धतिर्मानॊ मनोहरा सुजनानाम् । अन्योऽपि हि वैरिणां दोहेण प्रतीकारं करोति सुजनस्तूपकारेणेत्यर्थः ।
१निअहि A. २ पयडीयतोस A. ३ भाव-सहाव BEP. ४ ससिवयणिइ BP; ससिवयणीए A. ससिवयणिविन्भमि . ५ असिअ N. ६ भुमयहिं . ७ कउ A. ८ मोहिउज. A. ९ कइअहि %B . १० होइसइ BP. ११ पावणउ ACN. १२ चंदिमइ A. १३ नयणिचउरहं BP; नयणचउरह AODN.
१४ पारणओ ONS. १५ चचतुष्टयं E. १६ महु dropped in A; महुमहुरक्खरअमियभा० B. .१७ पडिकिओ N; पडिकउ F. १८ वेरिणहं E. १९ पद्धडिय BP.
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444